SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ FOHOROXEXakoooXXXXX ५५१. डहरे य पाणे० वृत्तम् । डहराः सूक्ष्माः कुन्थ्वादयः सुहुमकायिका वा, वुड्डा महासरीरा बादरा वा, ते एते डहरे य पाणे बुड्ढे य पाणे, जे आततो पस्सति सव्वलोगे आत्मना तुल्यं आत्मवत्, यत्प्रमाणो वा मम आत्मा एतत्प्रमाणः कुन्थोरपि हस्तिनोऽपीति, अधवा "जध मम ण पियं दुक्खं" [ दशवै० नि० गा० १५६] एवं सव्वजीवाणं डहराण वा महल्लाण वा, "पुढविकाइए णं भंते ! अकंते समाणे केरिसयं वेदणं वेदयंति ?” [ 1 सुत्तालावगो इत्यतस्तेऽपि ण अक्कमितव्वा ण संघट्टेतब्वा । ये एवं पश्यन्ति उवेहती लोगमिणं महंतं वृत्तं [ उत्तरद्धं ] । उवेहती उपेक्षते, पश्यतीत्यर्थः, उपेक्षा करोति, सर्वत्र माध्यस्थ्यमित्यर्थः, महान्त इति छज्जीवकायाकुलं अष्टविधकर्माकुलं वा, बलिपिंडोवमाए महंतो लोगो, अथवा कालतो महंते अनादिनिधनः, अस्त्येके भव्या अपि ये सर्वकालेनापि न सेत्स्यन्ति । अथवा द्रव्यतः 'क्षेत्रतश्च लोकस्यान्तः, कालतो भावतश्च नान्तः । बुद्धे नाम धर्मे समाधौ मार्गे समोसरणेसु च अप्रमत्तः कायेषु जयणाए य, अथवा प्रमत्तेषु असंजतेषु परिव्वएज्जासि त्ति बेमि । अथवा बुद्धे अप्पमत्ते सुद्दु परिव्वएज्जा ॥ १८ ॥ ५५२. जे आतयो परतो यावि णचा, अलमप्पणो होति अलं परेसिं । तं जोतिर्भूतं सतताऽऽवसेज्जा, जे पादुकुज्जा अणुवीति धम्मं ॥१९॥ ५५२. जे आतयो परतो यावि णच्चा० वृत्तम् । आत्मनः स्वयं तीर्थकरा जाणंति जीवादीन पदार्थान् , परतो गणधरादयः । अलं पर्याप्यादिषु, स द्विविधोऽपि जानकः अलमात्मानं परांश्चेति, अकृत्याद्वा प्रतिषेधयितव्य इति । १ क्षेत्रतश्च कालतो भावतश्च लोक पु० सं० ॥ २ वा वि पु १ पु २ । तावि सं २॥ ३ भूतं च सताऽऽव खं १ खं २ पु १ पु २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org,
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy