SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं रायगडंगसुचं १२ समोसरणज्झयणं ॥२६३॥ एवं तं जोतिभृतं, तमिति तं उभयत्रातारं ज्योतयतीति ज्योतिः आदित्यश्चन्द्रमाः मणिः प्रदीपो वा, यथा प्रदीपो ज्योतयति एवमसौ लोका-ऽलोकं ज्योतयतीति ज्योतिस्तुल्य इत्यर्थः । सततं आवसेजासि त्ति जावज्जीवाए सेवेज्जा तित्थगरं गणधरे वा [यो] यस्मिन् काले ज्योतिर्भूतः । जे पादुकुजा, य इत्यनिर्दिष्टः, प्रादुः प्रकाशने, ये प्रादुष्कुर्वन्ति धर्म पूर्वापरतोऽनुचिन्त्य, करतलामलकवद् लोकं दृष्ट्वा इत्यर्थः । अथवा अणुवीयिणितुं परसमये खसमयं दर्शयति, धर्म समाधि मार्ग समोसरणानि च ॥ १९॥ कीदृशः पुनस्ते विघाटितज्ञानिनः त्रैलोक्यदर्शिनः ? उच्यते ५५३. आताण जे जाणति जे य लोगं, जे' आगतिं जाणइऽणागतिं च।। जे सासतं जाणइ असासतं च, जातिं मरणं चं चयणोपवादं ॥२०॥ ५५३. आताण जे जाणति जे य लोगं० वृत्तम् । आत्मानं यो वेत्ति यथा 'अहमस्ति' इति संसारी च । अथवा स आत्मज्ञानी भवति य आत्महितेष्वपि प्रवर्तते । अथवा त्रैलोक्य (त्रैकाल्य) कार्यपदेशादात्मा प्रत्यक्ष इति कृतवानित्यादि । येनाऽऽत्मा [ज्ञातो] भवति तेन प्रवृत्ति-निवृत्तिरूपो लोको ज्ञात एव भवति आत्मौपम्येन, यथा-ममेष्टानिष्टेष्वर्थेषु प्रवृत्ति-निवृत्ती भवतः यथाऽस्तीति । अथवा आत्मौपम्येन परेष्वहिंसकः । किश्च-जे आगतिं जाणइष्णागतिंच, जे आगतिं जाणति, कुतो मनुष्या आगच्छन्ति ? "सत्तममहिणेरइया०" [बृहत्सं० गा० ३४३ ] कैर्वा कर्मभिः कुत्र वा १अत्ताण जो जाणति जो य खं १ ख २ पु १ पु २ वृ० दी० ॥ २ गई च जो जाखं २ पु १ पु २ । आगई च जो जा खं १॥ ३ जाणतणागइंच खं १॥ ४जाणयऽसावं १ जाणअसापु १ पु २॥ ५जाती खं १ खं २ पु १ पु२॥ ६च जणोववातं खं १ खं २ पु १ पु २ वृ० दी.॥ ॥ २६३ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy