________________
गच्छन्ति ?, न विद्मः-कुतोऽहमागतः गमिष्यामि वा ? । अनागतिरिति सिद्धिः सादीया अपज्जवसिता । जे सासतं जाणा
असासतं च, सर्वद्रव्याणां शाश्वतत्वं द्रव्यतः अशाश्वतत्वं पर्यायतः, चशब्दात् शाश्वताशाश्वतत्वं वा । तं जधा-णेरइया | दबहताए सासता, भवट्ठताए असासता । अथवा निर्वाणं शाश्वतम् , संसारिणस्तु संसारं प्रतीत्य अशाश्वताः । जातिं मरणं
च जानीते, औदारिकानां सत्त्वानां जातिः, एत्थ जोणीसंगहो भाणितव्यो णवविधो वि । तं जधा-"सचित्त-शीत-संवृताः [सेतरा] मिश्राश्चैकशस्तद्योनयः” [तत्त्वा० अ० २ सू० ३३] सचित्ता-ऽचित्त-शीतोष्ण-संवृत-विवृता एताश्च सेतराः । ओरालियाणं चेव मरणम् । बन्धानुलोम्यात् चयणोपवादं, इतरधा तु पूर्व उपपातो वक्तव्यः, स तु नारक-देवानाम्, चयणं तु जोतिसिय-वेमाणियाणं, उव्वट्टणा भवणवासियाणं वंतराणे नेरइयाणं च ॥ २० ॥
५५४. अधो वि सत्ताण विउद्दणं च, जो आसवं जाणति संवरं च ।।
दुक्खं च जो जाणति णिजरं वा, सो भासितुमरिहति किरियवादं ॥२१॥ ५५४. अधो वि सत्ताण विउट्टणं च० वृत्तम् । जधा जधा गुरूणि कर्माणि तहा तहा अधो विउद्देति सत्ता, | विविधं कुटुंति विकुटुंति, जातन्ते म्रियन्त इत्यर्थः, सर्वार्थसिद्धादारभ्य यावदधोसप्तम्याः तावद्धो वर्त्तन्ते, तत्रापि ये गुरुतरकर्माणः ते अप्रतिष्ठाने, शेषेषु चोत्कृष्टस्थितयः । जो आसवं जाणति, आश्रवान् रागादीन् प्राणवधादीन् वा पञ्च आरम्भ-परिग्रही वा इत्यादि आश्रवाः, तद्विधर्मी संवरः संयम इत्यर्थः, जाव णिरुद्धजोगि त्ति ।
१"रिकारिकानां सत्त्वा सं० । 'रिकानां कारिकानां सत्त्वा वा० मो०॥ २ च खं १ खं २ पु१पु २ ३० दी। | ३ आइक्खितुमरिहति सो किरियवादं चूपा० ॥
Jain Educatio
n
al
For Private & Personal Use Only
www.jainelibrary.org