________________
यथाप्रकारा यावन्तः संसारावेशहेतवः । तावन्तस्तद्विपर्यासान्निर्वाणावेशहेतवः ॥ १॥
णिज्जुत्तिचुण्णिजयं सूयगडंग
सुयक्खंधो
१२ समोसरणज्झयणं
॥२६४॥
दुक्खं च जो जाणति निज्जरं वा, दुक्खमिति कर्मबन्धः प्रकृति-स्थित्यनुभाव-प्रदेशात्मकः तदुदयश्च, निर्जरा नाम | बन्धापनयः, द्वादशप्रकारं तपो निर्जरा । सो धम्म समाधि मग्गं समोसरणाणि य भाषितुमर्हति । पठ्यते च-"आइक्खितुमरिहति सो किरियवाद" ॥ २१ ॥ एतानि मिथ्यादर्शनसमोसरणानि संसारकराणीति ज्ञात्वा क्रियावादी सम्यग्दृष्टिश्चारित्रवान्५५५. सद्देसु रूवेसु अमुच्छमाणो, रसेहिं गंधेहि य अदुस्समाणो । णो जीवितं णो मरणं विपत्थए, आयाणगुत्ते वलया विमुक्के ॥ २२॥
त्ति बेमि॥ ॥ समोसरणं सम्मत्तं ॥१२॥
॥२६॥
१य आख्यातु चूसप्र० ॥ २'मर्हति चूसप्र० ॥ ३ असजमाणे, गंधेसु रसेसु अदुस्समाणे सं १ वृ० दी । | असज्जमाणे, रसेसु गंधेसु अदुस्समाणे खं २ पु १ पु २॥ ४ मरणाभिकंखी, आदाण सं १ खं २ पु १ पु २ वृ० दी.॥ ५'गुत्ते मायाविमुक्के चूपा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.