SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ यथाप्रकारा यावन्तः संसारावेशहेतवः । तावन्तस्तद्विपर्यासान्निर्वाणावेशहेतवः ॥ १॥ णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो १२ समोसरणज्झयणं ॥२६४॥ दुक्खं च जो जाणति निज्जरं वा, दुक्खमिति कर्मबन्धः प्रकृति-स्थित्यनुभाव-प्रदेशात्मकः तदुदयश्च, निर्जरा नाम | बन्धापनयः, द्वादशप्रकारं तपो निर्जरा । सो धम्म समाधि मग्गं समोसरणाणि य भाषितुमर्हति । पठ्यते च-"आइक्खितुमरिहति सो किरियवाद" ॥ २१ ॥ एतानि मिथ्यादर्शनसमोसरणानि संसारकराणीति ज्ञात्वा क्रियावादी सम्यग्दृष्टिश्चारित्रवान्५५५. सद्देसु रूवेसु अमुच्छमाणो, रसेहिं गंधेहि य अदुस्समाणो । णो जीवितं णो मरणं विपत्थए, आयाणगुत्ते वलया विमुक्के ॥ २२॥ त्ति बेमि॥ ॥ समोसरणं सम्मत्तं ॥१२॥ ॥२६॥ १य आख्यातु चूसप्र० ॥ २'मर्हति चूसप्र० ॥ ३ असजमाणे, गंधेसु रसेसु अदुस्समाणे सं १ वृ० दी । | असज्जमाणे, रसेसु गंधेसु अदुस्समाणे खं २ पु १ पु २॥ ४ मरणाभिकंखी, आदाण सं १ खं २ पु १ पु २ वृ० दी.॥ ५'गुत्ते मायाविमुक्के चूपा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy