SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ पढमो गेज्जुत्तिएण्णिजयं यगडंग २९४॥ ६१८. अणेलिसस्स खेतण्णे सिलोगो। तस्य [?]सदृशस्य अधर्मस्य खेतण्णे जाणगेण विरुज्झेज्ज केणयि सपक्खपरपक्खेण वा।तंतु मणसा वयसा चेव योगत्रितय-करणत्रयेण अंतए इति यावत्कर्मान्तो वा भवान्तो वा॥१३॥ एवंविधो वा- सुयक्खंधो ६१९. से चक्खु लोगस्सिध जं कंखाय करेति अंतगं । अंतेण खुरो वहती चकं अंतेण लोहती ॥१४॥ १५जमतीत६१९. से चक्खु लोगस्सिध० सिलोगो । स भव्यमनुष्याणां चक्षुर्भूतः । यः किं करोति ? जे कंखाय करेति ज्झयणं अंतर्ग, कासा नाम प्रार्थना कामभोगाशा, अंताणि च सेवंति । स्यात् को गुणः ? इत्यतः पुनः पठ्यते--अंतेण खुरो वहती, अन्तेनेति धारया, नान्यतः । चकं अंतेण लोट्टती चक्रमप्यन्तेन लोट्टति ॥ १४ ॥ इयमर्थसङ्कलिका-- ६२०. अंताणि धीरा सेवंति तेण अंतकरा इहं। इह माणुस्सए ठाणे धम्ममाराहगा णरा ॥१५॥ ६२०. [अंताणि धीरा सिलोगो] । अंताई आरामोद्यानानि वसत्यर्थम् , अन्तप्रान्त-भूतानि आहारार्थम् , कर्माश्रवांश्च न सेवन्ते, न तेषु वर्तन्ते इत्यर्थः । तेनैव प्रान्तसेवित्वेनाऽऽयतचारित्रकर्माऽन्तकरा भवन्ति इह धर्मे । स्यादिदम्धर्मान्तमासाद्य कुत्रान्तकरा भवन्ति ? उच्यते-इह माणुस्सए ठाणे मनुष्यभवे, अथवा स्थानग्रहणात् कर्मभूमिः गब्भवतिय-IK || २९४॥ संखेजवासाउयत्तं च गृह्यते । धर्ममाराधका नाम अंत(?अत्त)धर्म चारित्रधर्म च आराधयन्ति ॥ १५ ॥ तमाराध्य १से हु चक्खू मणुस्साणं जे कंखाए तु अंतए । ख १ ख २ पु १ पु २ . दी० ॥ २ राहिलं जरा सं १ ख २ पु १ पु २ वृ० दी० ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy