SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ गृह्यते-आरतमेहुना छिण्णसालिसं ॥१९ ६१६. अणुसासति पुढो पाणे. सिलोगो । अनुशासन्तो कतो "पृथु विस्तारे" पुढइ ति पुढो विस्तरेण पुनः पुनर्वा पाणे अणुशासति आयतचरित्तभावो, वुसिमं पूयणं णाऽऽसंसति ण पत्थेति । किञ्च-अणा[सते] सदा दंते अनाश्रवो अनाश्रयो वा, पुनरपि पठ्यते-"अणासवे सदा दंते" सदा नित्यकाले दंते इंदिय-णोइंदिएहिं दंते । मूलुत्तरगुणेसु मूलगुणधारी [गरी]यस्त्वाद् गृह्यते-आरतमेहुणे उपरतमैथुन इत्यर्थः ॥ ११ ॥ ६१७. णीयारे व ण लिज्जेजा छिण्णसोते अणाइले । अणाइले सदा दंते' संधि पत्ते अणेलिसं ॥१२॥ ६१७. णीयारे व ण लिजेजा. सिलोगो । णिकरणं दण्डः, दण्डस्थानमेतद् व्यवसानं बन्धनस्थानं च इत्यतः तत् स्थानं न लीयते निकारतं न लिज्जेज । छिण्णसोते, सोतं प्राणातिपातादि [इन्द्रियाणि वा रागादयश्च अणाइले त्ति अणातुरेण छिंदितव्वं । पुनरपि पठ्यते च-"अणाइ(१ उ)ले" स एषमनाकुलः सदा दान्तः । सन्धानः सन्धिः, भावसंधिर्मानुष्यम्, कर्मसन्धिः कर्मविवरः, ज्ञानादीनि च भावसन्धिः । प्राप्तः अणेलिसं अतुल्यमित्यर्थः ॥ १२ ॥ तस्स य ६१८. अणेलिसस्स खेतण्णे ण विरुज्झेज केणयि । मणसा वयसा चेव कायसा चेव अंतए ॥ १३ ॥ १°णीवारे य ण लीएज्जा खं २ पु १ पु २ । णीयारे व ण लीएजा ख १॥ २°सोयमणा खं१॥ ३ संधि पत्ते मणे° खं २ । संधीपत्तमणे खं १॥ ४चेव चक्खुमं खं १ ख २ पु १ पु २ . दी॥ ZooooooXXXX Jain Education International For Private Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy