________________
पढमो
मेज्जुतिबुण्णिजयं एयगडंगसुत्तं
सुयखंधो
..
..
१५जमतीतज्झयणं
२९३॥
६१४. इत्थीओ जे ण सेवंति. सिलोगो । स्त्रियोऽपि त्रिविधकरण-योगेनापि ण सेवन्ते । आदि-मध्या-ऽवसानेषु आयतचारित्तभावपरिणताः [तेजनाः] । ते जणा बंधणुम्मुक्का, ते जना इति ते साधवो महावीरा कामादिबंधणातो मुक्का णावखंति जीवितं असंजम-कसायादिजीवितं ॥९॥
६१५. अतीतं पिच्छतो किच्चा अंतं पावंति कम्मुणं ।
कम्मुणा सम्मुहन्भूतो जे मग्गमणुसासति ॥१०॥ ६१५. [अतीतं पिच्छतो किच्चा० सिलोगो । ] अणवकंखमाणा अणागतमसंयमजीवितं, वट्टमाणं णिलंभित्ता, शेषमतीतं, तं अतीतं पिच्छतो किच्चा असंयमजीवितं, अंतं पावंति सर्वकर्माणाम् । कहं ? जेण कम्मुणा सम्मुहब्भूतो येनासौ कर्मानीकस्य क्षपणाय सम्मुखीभूतः; न पराङ्मुखः, जेणिमं णाण-दसण-चरित्त-तवसंजुत्तं मग्गमणुसासति अण्णसिं च कथयति, आत्मानं चानुशासते ॥ १०॥
६१६. अणुसासति पुढो पाणे वुसिमं पूय णाऽऽसंसति ।
अणासते सदा दंते दढे आरतमेहुणे ॥११॥ १जीवितं पिटतो ख १ खं २ पु१पु २ ३. दी० ॥ २कम्मणा खं १ ख २ पु १ पु २ वृपा. ॥ ३ सम्महीभता जे खं २ पु १ पु २ वृ० दी। सम्मुहब्भूता जे खं १ ॥ ४ अणुसासणं पुढो पाणी वसुमं पूयणासए । अणासते जते दंते खं १ खं २ पु १ पु २ वृ० दी। पाणे खं १ खं २ पु १ पु २। अणासवे चूपा०॥
॥ २९३ ॥
Jain Education Intematonal
For Private
Personal Use Only
www.jainelibrary.org