SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ ६१२. अकुव्वतो णवं णत्थि ० सिलोगो । अकुर्वतो णवं कर्म, निरुद्धेसु आसवदारेसु नाम परोक्षस्तवा ( सूचा ) दि पु, कर्म णाम कुतः ? अकुर्वतः कर्मणां नामापि नास्ति, विजानतो हि कर्म कर्मनिर्जरणोपायांश्च कुतो धन्धः स्यात् ? । एवं कर्म तत्फलं संवरं निर्जरोपायांश्च गच्चाण से महावीरे इति आयतचारित्री महावीर्यवान् सर्वकर्मक्षये सति न पुनरायाति न वा मज्जते संसारोदधौ, न वा कर्मभिर्णीयते आश्रवद्वारैर्वा ॥ ७ ॥ स्यात्- कतरो सो ? - ६१३. ण मज्जते महावीरे जस्स णत्थि पुरेरयो । वायू व जालमंचेति पियो लोगस्स इत्थितो ॥ ८ ॥ ६१३. ण मञ्जते० सिलोगो । महावीरे जस्स णत्थि पुरेरयो, पूर्वबद्धं कर्मेत्यर्थः, पाबाई कम्माई जस्सऽत्थि पुरेकताइं । स्यात् — कतरे आश्रवा ये निरोध्या: ? उच्यते - अब्रह्माद्याः । तदेव दुश्वरत्वादपदिश्यते - वायू [व] जालं अंचेति, यथा वायुः दीपज्वालां अंचेति कंपेति णोल्लसतीत्यर्थः, एवं स भगवान् प्रिय:, [ यथा] लोकस्य स्त्रियः, अंचेति त्ति वा णामेतिति वा एगडं, न ताभिरचते, एताश्च स्त्रियो नाssसेव्याः ।। ८ ।। किच Jain Education International ६१४. इत्थीओ जे ण सेवंति आदिमोक्खा हु तेजणा । ते जणा बंधणुम्मुक्का णावकंखंति जीवितं ॥ ९ ॥ १ मिजती खं १ खं २ पु १ पु २ वृ० दी० । भिजती वृपा० ॥ १२ पुरेकर्ड खं १ ख २ पु १ पु २ २ पु १ पु २ । वाउ व्व खं १ ॥ ४ जालमश्चेति पिया लोगंसि इ° खं १ खं २ पु १ पु २ वृ० दी० ॥ For Private & Personal Use Only वृ० दी० ॥ ३ बाऊ व खं ५ आतीमो खं १ ॥ www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy