SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ ज्जुत्तिएण्णिजुयं यगडंग सुत्वं २९२॥ ६१०. भावणा-जोगसुद्धप्पा. सिलोगो । भावनाभिर्योगेन शुद्ध आत्मा यस्य स भवति भावणा-जोगसुद्धप्पा । पढमो अथवा भावनासु योगेषु च यस्य शुद्धात्मा । यथा जलेऽन्तौँर्गच्छन्ती तिष्ठन्ती वा न निमजति, स एवं हि णावा व तीर- सुयक्खंधो | संपत्ता यथाऽसौ निर्यामिकाधिष्ठिता मारुतवशात् तीरं प्राप्नोति उपायाद् यथा, तथाऽऽयतचारित्रवान् जीवपोतः तपः-संयममारुतवशात् सज्ज्ञानकर्णधाराधिष्ठितः संसारतीरमवाप्य सर्वकर्मेभ्यो तिउट्टति छिद्यते इत्यर्थः ॥ ५॥ किञ्च X१५जमतीत६११. अतिउदृती त मेधावी जाणं लोगस्स पावगं। ज्झयणं खिज्जंति पावकम्माणि णवं कम्ममकुचओ॥६॥ ६११. अतिउद्धृती त मेधावी. सिलोगो। अतीव त्रुट्यत अइउट्टइ, अतीत्य वा बद्दति अतिवद्दति, जाणमाणो| असंजमलोगस्स पावगं यथा पच्यते कर्म, तस्य पापानि जानानस्य तपःस्थितस्य खिजंति पावकम्माणि पूर्वबद्धानि संयमेन | निरुद्धाश्रवस्य सतः नवानि कर्माणि अकुर्वतः॥ ६ ॥ तस्यैवोपरतस्य ६१२. अकुव्वतो णवं त्थि कम्मं णाम विजाणतो। णचाण से महावीरे जे ण जाइ ण मंजती ॥७॥ १तिउदृती उ में खं १ खं २ पु १ पु २ वृ० दी० ॥ २ लोगंसि खं १ खं २ पु १ पु २ वृ० दी० ॥ ३ तिउटृति खं १ X||२९२॥ खं २ पु २ वृ० दी। तुइंति पु १। अतिवति चूपा ॥ ४णत्थी खं १॥ ५विजाणति खं १ पु १ वृ०दी०॥ ६विण्णाय से खं २ वृ• दी•॥ ७मिज्जइ खं १ खं २ पु१पु२ पृ. दी.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy