________________
वीतरागा हि सर्वज्ञा मिथ्या न ब्रुवते वचः । यस्मात् तस्माद् वचस्तेषां तथ्यं भूतार्थदर्शनम् ॥ १॥
[ संयमो वा सत्यः। सदा सच्चेण संपण्णो वचनेन तपः-संयम-ज्ञानसत्येन वा । कस्मात् सत्यं संयमः ? येन यथावादिनः तथाकारिणो भवन्ति, यथोद्दिष्टं चास्य सत्यं भवति । स एवं सत्यवान् मेत्तिं भूतेसु कप्पए करोतीत्यर्थः, आत्मवत् सर्वभूतेषु यतते ॥ ३॥ सा चैवं भवति
६०९. भूतेसु ण विरुज्झेज एस धम्मे बुसीमतो।
वुसीमं जगं परिणाए अस्सिं जीवितभावणा ॥४॥ ६०९. भूतेसु ण विरुज्झेज्ज. सिलोगो। भूताणि तस-थावराणि, तैर्न विरुध्येत । विरोधो विग्रहः तदुपघातो वा । एस धम्मे बुसीमतो, वुसीमांश्च भगवान, तस्य अयं धर्मः। साधुर्वा वुसीमान् । जगं परिणाए दुविधाए परिण्णाए। कस्मिन्निति ! अस्मिं धर्मे आजीवितादात्मानं भावयति पणवीसाए भावणाहिं बारसहिं वा ॥ ४ ॥ किञ्च
६१०.भावणा-जोगसुद्धप्पा जले णावा व आहिया
णावा व तीरसंपत्ता संबकम्मा तिउति ॥५॥
१भूतेहिं ण खं १ खं २ पु १ पु २ वृ० दी०॥ २ण्णात खं १ ख २॥ ३ संपण्णा खं २ पु१पु२॥ ४ सव्वदुक्खा तिखं १ ख २ पु १ पु २ वृ० दी०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org