________________
xoxoxox
सावरणं
च
ज्जुत्ति- मेधावी, सर्व्वमिति सर्व द्रव्यादिचतुष्कं युगपत्काले वा सर्वम्, मेराए धावति मेधावी । कस्माद्धेतोः जानीते ?, उच्यते, णिजयं घातिकम्माणं, दर्शनग्रहणाद् ज्ञानस्य ग्रहणम् ॥ १ ॥ स एवम् — यगडंग६०७. अंतए 'वितिगिंछाएं संजाणति अणेलिसं । सुतं
२९१ ॥
अलिसस्स अक्खाया ण से होति तहिं तहिं ॥ २ ॥
६०७. अंतए वितिगिंछाए० सिलोगो । अत्रोभयेनापि सङ्कलिका, वितिगिंछा नाम सन्देहज्ञानम्, तेसु तेसु गाणंतरेति तस्य अंतए वितिगिंछाए, समस्तं जानाति संजाणति, न ईदृशं अणेलिसं, अतुल्यमित्यर्थः । तस्यैवंविधस्य अलिसस्स अतुल्यस्याssख्याता दुर्लभः ॥ २ ॥
६०८. तहिं तहिं सुअक्खातं से अ संचे अणेलिसो । सदा सच्चेण संपण्णो मेत्तिं भूतेसु कप्पए ॥ ३ ॥
६०८. तहिं तहिं सुअक्खातं० सिलोगो । तासु तासु णरगादिगतिसु, तत्र तत्रेति सूत्रा ऽर्थ स्वसमयोत्सर्ग - द्रव्यादिषु वा, अथवा तर्हि तहिं ति न तस्य तासु णरगादिगतिसु सुलभो भवति यश्चासावाख्याति । से अ सच्चे अणेलिसो अवितथो । सच्चे कथम् ?–
१ विदिपु १ ॥ २ए से जा' खं २ पु १ पु २ वृ० दी० । एस जा' खं १ ॥ ३ सच्चे सुयाहिए सं १ सं २ पु १ पु २ वृ० दी ० ॥ ४ सता खं १ ॥ ५ भूतेहिं कप्पते सं १ खं २ पु १ पु२॥
Jain Education International
For Private & Personal Use Only
पढमो सुक्खंधो
१५ जमतीतज्झयणं
॥ २९१ ॥
www.jainelibrary.org