SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ xoxoxox सावरणं च ज्जुत्ति- मेधावी, सर्व्वमिति सर्व द्रव्यादिचतुष्कं युगपत्काले वा सर्वम्, मेराए धावति मेधावी । कस्माद्धेतोः जानीते ?, उच्यते, णिजयं घातिकम्माणं, दर्शनग्रहणाद् ज्ञानस्य ग्रहणम् ॥ १ ॥ स एवम् — यगडंग६०७. अंतए 'वितिगिंछाएं संजाणति अणेलिसं । सुतं २९१ ॥ अलिसस्स अक्खाया ण से होति तहिं तहिं ॥ २ ॥ ६०७. अंतए वितिगिंछाए० सिलोगो । अत्रोभयेनापि सङ्कलिका, वितिगिंछा नाम सन्देहज्ञानम्, तेसु तेसु गाणंतरेति तस्य अंतए वितिगिंछाए, समस्तं जानाति संजाणति, न ईदृशं अणेलिसं, अतुल्यमित्यर्थः । तस्यैवंविधस्य अलिसस्स अतुल्यस्याssख्याता दुर्लभः ॥ २ ॥ ६०८. तहिं तहिं सुअक्खातं से अ संचे अणेलिसो । सदा सच्चेण संपण्णो मेत्तिं भूतेसु कप्पए ॥ ३ ॥ ६०८. तहिं तहिं सुअक्खातं० सिलोगो । तासु तासु णरगादिगतिसु, तत्र तत्रेति सूत्रा ऽर्थ स्वसमयोत्सर्ग - द्रव्यादिषु वा, अथवा तर्हि तहिं ति न तस्य तासु णरगादिगतिसु सुलभो भवति यश्चासावाख्याति । से अ सच्चे अणेलिसो अवितथो । सच्चे कथम् ?– १ विदिपु १ ॥ २ए से जा' खं २ पु १ पु २ वृ० दी० । एस जा' खं १ ॥ ३ सच्चे सुयाहिए सं १ सं २ पु १ पु २ वृ० दी ० ॥ ४ सता खं १ ॥ ५ भूतेहिं कप्पते सं १ खं २ पु १ पु२॥ Jain Education International For Private & Personal Use Only पढमो सुक्खंधो १५ जमतीतज्झयणं ॥ २९१ ॥ www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy