SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ ६२१. णिहितहा व देवा वा उत्तरीए इमं सुतं । सुतं च मेयमेगेसि अमणुस्सेसु णो तधा॥१६॥ ६२१. णिहितट्ठा व देवा वा० सिलोगो । "ऋ गतौ" इत्यस्यार्थो भवति, संसारार्थः कर्मार्थः विषयार्थ इत्यादि, णिद्वितद्वा निष्ठानं च येषां ज्ञानादयोऽर्थाः गतास्ते भवन्ति णिट्टितट्ठा, सिद्ध्यन्त इति । तद्भावे देवा उत्तरीयं ति अणुत्तरोबवादिया[दि] कप्पेसु वा उववजमाणा इन्द्र-सामानिक-त्रायस्त्रिंशकादिषूत्तरीकेषु स्थानेषूपपद्यन्ते, नाऽऽभियोग्या इत्यर्थः । अजसुहम्मो जंबु भणति-इति मया सुयं तित्थगरसगासातो, न स्वेच्छयोच्यते । इदं चान्यत्-सुतं च मेयमेगेसिं, च अनुकर्षणे, एवं मया श्रुतं यदुक्तं 'साधवः सिध्यन्ति अणुत्तरा वा भवन्ति' । इदं च श्रुतम्-अमणुस्सेसु णो तधा, अमनुष्याः तिस्रो गतयः, न तास्वन्तं कुर्वन्ति यथा मनुष्येषु । शाक्या वा ब्रुवन्ति-'अनागामिनो देवा भवन्ति, ते हि देवा नान्तं (देवा अनागत्यान्तं ) कुर्वन्ति। अस्माकं तु-'नो अनागत्यान्तं कुर्वन्ति' इत्यतस्तब्युदासार्थ अमणुस्सेसु नो तधा, यथा अन्येषामिति वाक्यशेषः ॥ १६ ॥ अथ न यथाऽमनुष्येषु सर्वनिर्जरा भवति नो तहा अमणुस्सेसु तेसु देसणिज्जरा [ण] भवति । उक्तं हि-"सर्वोऽपि संसारान्तः स्यात्" [ ] किं तद् जं अमणुस्सेसु णो तधा भवति ? उच्यते६२२. अंतं करंति दुक्खाणं इहमेगेसि आहितं । आघातं पुण एगेसिं दुल्लभेऽयं समुस्सए ॥ १७॥ १°५ त्ति मे सुतं पु १ वृ० दी०॥ २ णमेगेसिं खं १॥ सूयगडं ५० Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy