________________
पढमो
चुण्णिजयं सूयगडंग
सुयक्खंधो
॥२९५॥
१५जमतीतज्झयणं
६२२. अंतं करंति दुक्खाणं० सिलोगो। अमनम् अन्तः। दुःखानि कर्माणि । इहेति इह प्रवचने । एकेषां न सर्वेषाम् , अस्माकमेवं आहितं आख्यातम् । किञ्च-आघातं पुण एगेसिं, आघातं आख्यातम् , पुनः विशेषणे, नान्येषाम् , | एके वयमेव । किमाख्यातम् ? दुल्लमेऽयं समुस्सए, समुच्छ्रीयते इति समुच्छ्रयः शरीरम् , समुच्छ्रितानि वा ज्ञानादीनि ॥१७॥ किंच
६२३. इतो विद्धंसमाणस्स पुणो संबोधि दुल्लभा ।
दुल्लभा य तधच्चा जे धम्मट्ठीविदितपरा-ऽपरा ॥१८॥ ६२३. इतो विद्धंसमाणस्स० सिलोगो । इत इति इतो मनुष्यात् । विद्धंसमाणे विद्वत्थे । धर्माद्धि विद्धंसमाणस्स उक्कोसेण अवड्डेण पोग्गलपरियट्टेणं बोधी लब्भति, माणुस्सं पि उक्कोसेणं असंखेज्जा पोग्गलपरियट्टा आवलियाए असंखेजतिभागेणं । किञ्च दुल्लमा य तहचा जे, अर्चा लेश्या, तधेति तेन प्रकारेण, तथा अर्चा येषां ते इमे तधच्चा, यथा तीर्थकरा विसुद्धार्चाः, अथवा यथा प्रतिपत्तौ लेश्या तथा चात्यन्तं भवति दुल्लभा, वड्डमाणपरिणामा अवहितपरिणामा वा इत्यर्थः । धर्म एवार्थः, परं शोभनम् , तद्यथा-मोक्षो मोक्षसाधनानि च, अपरं अशोभनं मिथ्यादर्शना-ऽविरत्यज्ञानादि, धर्मार्थस्य विदितं परा-ऽपरं यैस्ते दुर्लभाः धम्मट्ठीविदितपरा-ऽपराः ॥ १८॥ के ते?
१ दुल्लभाउ तहश्चाओ जे धम्म? वितागरे खं १ ख २ पु १ पु २ वृ• दी । तहचाणं खं १ । धम्मट्ठि खं २ पु २ ॥
॥ २९५॥
Jain Education in national
For Private & Personal Use Only
www.jainelibrary.org.