SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ ६२४. जे धम्मं सुद्धमक्खंति पडिपुण्णमणेलिस। अणेलिसस्स जं ठाणं तस्स जम्मकहा कुतो? ॥ १९ ॥ ६२४. जे धम्मं सुद्धमक्खंति० सिलोगो । सुद्धं निरुपहं । आख्यान्ति धानुचरन्ति च । पडिपुण्णं नाम सर्वतो विरतं पडिपुण्णं अहाख्यातं चारित्रम् । अणेलिसं अतुल्यम् , न कुधर्मज्ञानादिभिस्तुल्यम् तमनेलिसं आख्यान्ति चानुचरन्ति च । तस्य अतुल्याचारस्य कुतो जन्मकथा भवति ? ज्ञातो वा ? इति । अथवा कथास्वपि तस्य जन्मकथा नास्ति ॥ १९ ॥ अत एवोच्यते६२५. कुतो कदायि मेधावी उप्पजति तथागता? । तथागता य अपडिपणा चक्खू अत्तस्सऽणुत्तरा ॥२०॥ ६२५. कुतो कदायि मेधावी० सिलोगो । कुत इति कुतस्तस्य अनन्धनस्य बीजाकुरवत् कदाचिदिति सव्वमणागतकालं उप्पज्जति ? त्ति, न पुनरुत्पद्यते मनुष्यत्वेनान्यतरेण वा जन्मना, तथागता अथाख्यातीभूता मोक्षगता वा।के तथागता?, उच्यते-तथागता य [ग्रन्थानं ६४००] अपडिण्णा तीर्थकराः, चग्रहणात् केवलिनो गणधराश्च, अपडिण्णा अप्रतिज्ञाः, अनाशंसिन इत्यर्थः, परं आत्मनश्चक्षुर्भूता देशकाः नायकाः, अनुत्तरा ज्ञानादिना ॥२०॥ स्यात् केनैतदुक्तम् ? उच्यते---- १कताइ खं २ पु २ । कयाति खं १॥ २'क्खू लोगस्सऽणु ख १ ख २ पु १ पु २ वृ० दी० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy