________________
गिज्जुत्तिचुण्णिजयं सूयगडंग
पढमो सुयक्खंधो
१समयज्झ
यणं पढमुद्देसो
॥२॥
तं च नामादि चतुर्विधं पि जधा आवस्सए [चूर्णी भाग १ पत्र ५] तधा परूवेतव्वं जाव जाणगसरीरभवियसरीरवइरित्तं दव्वमंगलं दध्यक्षत-सुवर्ण-सिद्धार्थकादि । भावमंगलं पि तहेव ॥ अथवा भावमंगलं णिज्जुत्तिकारेणं चेव वुत्त
* तित्थगरे य जिणवरे सुत्तगैरे गणधरे य णमिऊणं ।
सूतकडस्स भगवतो णिजृत्तिं कित्तयिस्सामि ॥१॥ इह तीर्थकरणात् तीर्थकरा वक्ष्यन्ते । तत्र "तू प्लवन-तरणयोः” इत्यस्य तीर्थमिति । तं च नामादि चतुर्विधम् । तत्थ दव्वतित्थं मागहादि, अहवा सरिआदीणं जो अवगासो समो णिरपायो य । तिजति जं तेण तहिं वा तरिजइ ति तित्थं । एवं दव्वतित्थे पसिद्धे तरिता तरणं तरियव्वं च पसिद्धाणि चेव । तत्थ तारओ पुरिसो, तरणं बाहोडुवादि, तरियव्वं णदी समुद्दो वा। तं च देहादितरितव्वतारणतो दाहोवसमणतो तण्हाछेदणओ बज्झमलपवाहणतो अणेगंतियं अणचंतियं फलतो य, स्वयं च द्रव्यात्मकत्वाद् द्रव्यतीर्थमुच्यते । अपि चदाहोवसमं तहाए छेदणं मलपवाहणं चेव । तिस अत्थेसु णियुत्तं तम्हा तं दव्वतो तित्थं ॥१॥
[आव. नि. गा० १०६६ पत्र १९४-१] भावतित्थं चउवण्णो संघो । जतो सुत्ते भणियं-"तित्थं भंते ! तित्थं ? तित्थकरे तित्थं ?, गोतमा! अरहा ताव णियमा तित्थंकरे, तित्थं पुण चाउव्वण्णाइण्णो संघो ।" [भग श० २० उ० ८ सू० ६८१ पत्र ७९२-२]। तम्मि य
१-२ करे खं १ खं २ पु २॥ ३ सुत्तगडस्स खं १ । सूयगडस्स पु २ ॥
॥
२॥
Jain Education
For Private & Personal Use Only
S
ainelibrary.org.