________________
पसिद्धे तरिता तरणं तरियव्वं च पसिद्धाणि चेव । तत्थ तरिता साधू, तरणं सम्मइंसण-णाण-चरित्ताणि, तरितव्वं भवसमुद्दो। all जतो णाणादिभावतो मिच्छत्त-ऽण्णाणा-ऽविरतिभवभावेहितो तारयति तेण भावतित्थं ति । अधवा कोध-लोभ-कम्मरयदाह-तण्हाछेद-कम्ममलावणयणमेगंतिअमचंतियं च तेण कज्जति त्ति अतो भावतित्थं । अपि च
कोहम्मि उ णिग्गहिते अतुलोवसमो भवे मणूसाणं । लोभम्मि उ णिग्गहिते तण्हावोच्छेदणं होति ॥ १॥ अट्ठविहो कम्मरओ बहुएहिं भवेहिं संचितो जम्हा । तव-संजमेण धोव्वति तम्हा तं भावतो तित्थं ॥२॥ अधवादसण-णाण-चरित्तेहिं णिउत्तं जिणवरेहिं सव्वेहिं । तिहि अत्थेहिं णिउत्तं तम्हा तं भावतो तित्थं ॥३॥
[आव०नि० गा० १०६७-६९ पन्न ४९८-२] तं भावतित्थं जेहि कतं ते तित्थकरे । तित्थकरग्रहणेन अतीता-ऽणागत-बट्टमाणा सव्वतित्थकरा गहिता । जिणे त्ति दव्वजिणा भावजिणा य । व्यजिणा जेण जं दव्यं जितं, यथा जितमनेनौषधमिति, सङ्ग्रामे वा शत्रुजयाद् द्रव्यजिना भवन्ति । भावजिणा जेहिं कोध-माण-माया-लोभा जिता । जिणगहणेण उवसामग-वेदग-सजोगिजिणा तिण्णि वि गहिता । तदणंतरं | जेहिं ] सुत्तं सुत्तकतं ते गणधरा एक्कारस वि । चाहणेण सेसगणधरवंसो वि । सूतकडस्स त्ति उवरिं भणिहिति ।
अत्थ-जस-धम्म-लच्छी-पयत्त-विभवाण छण्हमेतेसिं । भग इति सण्णा सो जस्स अत्थि सो भण्णती भगवं ॥१॥
१ण वोश्चति चूसप्र० । लिपिदोषविकृतोऽयं पाठः ॥ २ मग-खवग-सजों मु०॥ ३ सुत्तं सुत्तं कतं चूसप्र० ॥
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org.