SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंगसुत्तं सुयक्खंधो ॥३॥ १समयज्झ. यणं पढमुद्देसो अतो सूतकडस्स भगवतो णिज्जुत्तिं ति निश्चयेन-आधिक्येन सार्थादितो वा युक्ता नियुक्ताः, सम्यगवस्थिताः श्रुताभिधेयविशेषा जीवादयः । तथाहि-सूत्रे त एव नियुक्ताः, यत् पुनः रचनयोपनिबद्धास्तेनेयं निर्युक्तानां युक्तिः नियुक्तयुक्तिः, युक्तशब्दलोपाद् नियुक्तिः । आह-यदि सूत्र एव निर्युक्ताः सम्यगवस्थानात् सुखबोधा एव ते अर्थाः किमिह तेऽर्था निर्युक्ताः ?, उच्यते-निर्युक्ता अपि सन्तः सूत्रेऽर्थाः नियुक्त्या पुनरव्याख्यानान्न सर्वेऽवबुध्यन्ते, अतो णिति कित्त यिस्सामि परूवेस्सामि॥ १॥ अधवा भावमंगलं गंदी । सा वि णामादि चतुर्विधा । दव्वे संखबारसगतूरसंघातो। भाषणंदी पंचविधं णाणं । "णादसणिस्स णाण" [ उत्त० अ० २८ गा० ३०] मिति काऊगं दसणमवि तदन्तर्गतं चेव, दसणपुन्वगं च चरित्तमवि गहितं । णदिं वण्णेऊणं सुतणाणेण अधिगारो। उक्तं चएत्थं पुण अधिकारो सुतणाणेणं जतो सुतेणं तु । सेसाणमप्पणो वि य अणुओग पदीव दिढतो ॥ १ ॥ [आव०नि० गा.७९ पत्र ५०1 जतो य सुतणाणस्स उद्देसो समुद्देसो अणुण्णा अणुयोगो य पवत्तति, तत्थ वि उद्देस-समुद्देस-अणुग्णातो गतातो, इह तु अणुयोगेण अहियारो । सो चतुर्विधो । तं जधा-चरणकरणाणुयोगो १ धम्माणु० २ गणिताणु० ३ दव्वाणुयोगो ४ । तत्थ कालियसुयं चरणकरणाणुयोगो १ इसिभासिओत्तरज्झयणाणि धम्माणुयोगो २ मूरपण्णत्तादि गणिताणुयोगो ३ दिद्विवातो दव्वाणुजोगो त्ति ४ । अधवा दुविधो अणुयोगो-पुधत्ताणुयोगो अपुधत्ताणुयोगो य । पुधत्ताणुयोगो जत्थ एते चत्तारि १ सूत्रत एव पु० विना ॥ Jain Educat i onal For Private & Personal Use Only Nainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy