SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ अणुयोगा पिहप्पिहं वक्खाणिजंति । अपुहत्ताणुजोगो पुण जं एक्ककं सुत्तं एतेहिं चतुहिं वि अणुयोगेहिं सत्तहि य णयसतेहिं वक्खाणिज्जति । केचिरं पुण कालं अपुधत्तं आसि ?, उच्यतेजावंति अजवइरा अपुधत्तं कालियाणुयोगस्स । तेणाऽऽरेण पुधत्तं कालियसुत दिद्विवाते य ॥१॥ [आव०नि० गा० ७६३ पत्र २८५-२] केण पुण पुधत्तं कतं ?, उच्यतेदेविंदवंदितेहिं महाणुभागेहिं रक्खितजेहिं । जुगमासज्ज विभत्तो अणुयोगो तो कतो चतुधा ॥१॥ [आव०नि० गा० ७७४ पत्र २९६-१] अजरक्खितउट्ठाण-पारियाणियं परिकधेऊण पूसमित्ततियं विझं च विसेसेऊणं जहा य पुत्ती कता तधा भाणिऊण इह चरणाणुयोगेण अधिकारो । सो पुण इमेहिं दारेहिं अणुगंतव्यो । तं जधा णिक्खेवे १ गट्ठ २ णिरुत्त ३ विधि ४ पबत्ती ५ य केण वा ६ कस्स ७ । तद्दार ८ भेद ९ लक्खण १० तदरिहपरिसा ११ य सुत्तत्थो १२ ॥ १ ॥ [कल्पभाष्ये गा० ६४९ पत्र ४६] १ आर्यरक्षितस्थविराणां पुष्यमित्रत्रिकस्य विन्ध्यस्य च चरितं आवश्यकचूर्णि भाग १ पत्र ४०१, आव० हारि० वृत्ति पत्र ३०० मध्ये द्रष्टव्यम् ॥ २ दुर्बलिकापुष्यमित्रः घृतपुष्यमित्रः वस्त्रपुष्यमित्रश्चेतिनामानस्त्रयः स्थविराः पुष्यमित्रत्रिकत्वेन ख्याति प्राप्ताः ॥ Jain Educati o nal For Private & Personal Use Only Ayainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy