________________
५५६. आधतधिज्जंतु पंवेदइस्सं, णाणप्पगारं पुरिसस्स जातं ।
सतो य धम्म असतो य सीलं, संतिं असंतिं करिसामि पादुं ॥१॥ ५५६. आधत्तधिजं तु पवेदइस्सं० वृत्तम् । यथातथमिति आधत्तधियं याथातथ्यम्, शीलव्रतानीन्द्रियसंवरसमिति-गुप्ति-कषायनिग्रहसर्वमवितधं यथातथम् , ते अनाचरतां च दोषान् वक्ष्यामः । अथवा व्रत-समिति-कषायाणां धारणा रक्षणं विनियेह-त्यागौ। तुर्विशेषणे । ये च वितथमाचरन्ति तांश्च वक्ष्यामः भृशमावेदयिष्यति । नाना अर्थान्तरभावे, पुरिस[स्स जातमिति केचित् प्रियधर्माः, केयि अधाछन्दाः, सत्पुरुषशीलगुणांश्चोपदेश्या(क्ष्या)मः, समोसरणे तु अण्णउत्थियगिहत्थाण दृष्टयो दर्शिताः इत्यतो गाणप्पगारं पुरिस[स्स जातं, तिष्ठन्तु तावन्नानाप्रकारा गृहस्थाः, अन्यतीर्थिका पासत्थादयो संविग्गा य णाणापगारा पुरिसजाता, णाणाछन्दा इत्यर्थः । अथवा किं चित्रं यदि नानाविधाः पुरुषाः नानाशीला एव भवन्ति ?, एक एव हि पुरुषस्तानि तानि परिणामान्तराणि परिणामयन् णाणापगारो पुरिसज्जातो भवति । तं जधा-कदाचित् तीव्रपरिणामः, कदाचिन्मन्दस्वभावः, कदाचिन्मध्यमः, कदाचिन्मृदुखभावः, कदाचिन्निधर्म एव भवति, कृत्वा चाकृत्यं
१आहत्तहियं खं १ खं २ पु १। आहत्तहीयं पु २ वृ०॥ २ पवेयतिस्सं खं १। पवेइइस्सं खं २ पु २ । पवेयस्सं पु १॥ ३ पुरिसस्त भावं वृपा.॥ ४ करिस्सामि पातं खं २॥ ५विनित्यात्यानी । तु वा. मो०॥ ६"ज्ञानप्रकारम्' इति प्रकारशब्द आद्यर्थे, आदिग्रहणाच सम्यग्दर्शन-चारित्रे गृीते । तत्र सम्यग्दर्शनं औपशमिक-क्षायिक-क्षायोपशमिकं गृह्यते, चारित्रं तु व्रत-समितिकषायाणां धारण-रक्षण-निग्रहादिकं गृह्यते । एतत् सम्यग्ज्ञानादिकं 'पुरुषस्य' जन्तोः यद् 'जातं' उत्पन्नं तदहं 'प्रवेदयिष्यामि' कथयिष्यामि । तुशब्दो विशेषणे. वितथाचारिणस्तहोषांश्चाऽऽविर्भावयिष्यामि । 'नानाप्रकारं वा पुरुषस्य खभावं' उच्चावचं प्रशस्ता-प्रशस्तरूपं प्रवेदयिष्यामि।" इति वृत्तिः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org