SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पटमो सयवंधो १३ आहतहियज्झयणं ॥२६६॥ जह सुत्तं तह अत्थो० गाधा । यदि यथा सूत्रं तथैवार्थो भवति तथा वा दर्शयति । तध त्ति किं भणितं होति ?- संतं सोभणं ति च, जं संतं संसारनित्थरणाय प्रशस्यते तं पसत्थभावतहं । जं पुण विद्यमानमपि दुगंछितं तं संसार- कारणमिति कृत्वा अशोभनं असदित्यपदिश्यते, अशोभनमित्यर्थः ॥ ३॥ ११७ ॥ जो पुण एतं पसत्थभावतधं * आयरियपरंपरएण आगतं जो [अप्पबुद्धीए। कोवेति छेयबुद्धी जमालिणासं व णासिहिति ॥४॥ ११८ ॥ ॥४॥ ११८ ॥ जो एयं आयरियपरंपरएण आगतं कोवेति सो *ण कुणेति दुक्खमोक्खं उज्जममाणो वि संर्जमपदेसु । तम्हा अत्तुक्करिसो वजेतब्बो जतिजणेणं ॥५॥ ११९ ॥ ॥औयतहं सम्मत्तं ॥१३॥ ॥५॥ ११९ ॥ णामणिप्फण्णो गतो। सुत्ताणुगमे सुत्तं उच्चारतव्वं । अज्झयणाभिसंबंधो-अणंतरसुत्ते “वलया विमुक्के" [सूत्रं ५५५] ति वुत्तं, इहापि वलयादि, अवितधशीले प्रयतितव्यं वलयविनिर्मुक्तेन । भाववलयं माया शिष्यदोषाश्च इहोक्ताः, अत्तुक्करिसादीया भावदोसा वज्जेतव्बा इति । अत: | ॥२६६॥ १उ छेयबुद्धीए खं १ खं २ पु २ वृ०॥ २ छेयवाती खं १ खं २ पु २० । वादी खं १॥ ३ण करेति खं १ खं २ पु २ वृ०॥ ४ संजम-तवेसु खं १ खं २ पु २ वृ०॥ ५आहत्तहं खं २ पु २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy