SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयर्खयो सुत्तं १३ आहतहियज्झयणं ॥२६७॥ कश्विनिवर्त्तते, कश्चित् सुतरां प्रवर्त्तते, अन्यस्य चान्यः परीषहो दुर्विषहो भवति, अथवा [दारुणा-5]दारुणखभावत्वाच नानाप्रकारं पुरुषजातं भवति । सतो य धम्मं असतो य सीलं, सदिति शोभनः तस्य सतः धर्मो भवति यथार्थः, एवं समाधिर्मार्गश्च । असमिति अभावे जुगुप्सायां च, अभावे तावत्-अशीला एव गृहस्थाः, जुगुप्सायां अशीलानारीवद् नासौ अशीलः किन्तु अशोभनशीलत्वाद् अशील इत्यपदिश्यते । दुगंछायां पासत्थादयो अण्णउत्थिया पासत्था य कुसीलाः। सर्वाशुभनिवृत्तिः शान्तिः, सर्वभूतशान्तिकरत्वात् सर्वाशुभनिवृत्तिः शान्तिः, तथा च परमशान्तिः निर्वाणं भवति । अशान्तिः अशीलः । आत्मनः परेषां च इह वा शान्तिर्भवत्यमुत्र च, तां कर्मनिर्जरणशान्ति प्रादःकरिष्यामि प्रकाशयिष्यामीत्यर्थः । कर्मबन्धकारणं चाशान्ति इह परत्र शिष्यदोष-गुणांश्च प्रादुःकरिष्यामि ॥१॥ तत्र तावच्छिध्यदोषाः ५५७. अहो अ रातो अ समुट्टितेहिं, तधागतेहिं पडिलंभ धम्म । समाधिमाघातमझूसयंता, सत्थारमेवं फरुसं वदंति ॥२॥ ५५७. अहो अ रातो असमट्टितेहिं० वृत्तम् । सम्यग् उत्थिताः समुत्थिताः, सम्यग्रहणात् समुत्थितेभ्यः | संयमगुणस्थितेभ्यश्च द्विविधां शिक्षा गृहीत्वा तीर्थकरादिभ्यः तथागतेभ्यः संसारनिस्सरणोपायस्तावत् प्रतिलभ्येत । प्रतिलभ्य ज्ञान-दर्शन-चारित्रवन्तं धर्म प्रतिलभ्य तीर्थकरोपदेशाद् जमालिवद् आत्मोत्कर्षदोषाद् विनश्यन्ति, गोट्ठामाहिलावसानाः सर्वे निह्नवाः आत्मोत्कर्षाद् विनष्टाः बोटिकाश्च । त एवमात्मोत्कर्षात् समाधिमाघातमझूसयंता, भावसमाधिर्व्याख्यातः १°मझोस सं २ पु २ । मजोस खं १ पु१॥ २°मेवं खं २ पु १ पु २० ॥ ॥२६७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy