SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ तीर्थकरैः; "जुपी प्रीति-सेवनयोः” तं अस्सयंता कम्मोदयदोसेण केयि दुव्वियबुद्धी असद्दहता, केचित् श्रद्दधतोऽपि धृतिदुर्बलाः यावज्जीवमशक्नुवन्तो यथारोपितमनुपालयितुं, जेहिं चेव णिकारणवत्सलेहिं पुत्रवत् सहीताः ते चैव कहिंचि चुक्क-क्खलिते चोदेमाणा अण्णतरं वा साधु पडिचोदंति फरुसं वदंति. 'मा एवं करेहि त्ति नैष शास्तारोपदेशः' इति | सत्थारमेव फरुसं वदंति, सो हि न ज्ञातवान्-किं वा तस्स उवदिसंतस्स पारकस्स छिज्जति ? सुहं परायएहिं हत्येहिं इंगाला | कड्डिजति । अथवा यः शास्ति स शास्ता आचार्य एव, तं पि चोदेंतो फरुसं वदंति अशीलो वा असंतिभावे य वट्टमाणो, असत्पुरुषाः सुशीलं दुःशीलं वदन्ति दुःशीलं सुशीलं च ॥ २॥ किश्व ५५८. विसोधियं वा अणुकाहयंते, जे आतभावेण वियागैरेंति । अट्ठाणिगे होति बहुगुणाणं, जे णाणसंकाए मुसं वदति ॥३॥ ५५८. विसोधियं वा अणुकाहयंते० वृत्तम् । विसोधिकरं विसोधियं, धम्मकथा सुत्तत्थो वा । अनु पश्चाद्भावे, कथितमाचार्यैः अनुकथयन्ति अन्येषाम् । तधाऽऽचार्यपरम्परागतं गाणं चरित्तं वा जमालिप्पभितयो आतभावेण वियागरेंति, भावो नाम ज्ञानं अभिप्रायो वा, उस्सुत्तं पण्णवेति, पौर्वापर्येणाशक्नुवन्तः परिणमयितुं वितधं कथयन्ति आचार्यासमीपे, गोष्ठामाहिलवत् । निग्गता वा जमालिवत् ‘एवं न युज्यते, यथोदितमेव संयुज्यते' इत्येवं आतभावेन वियागरेंति । १ करोति, नैष चूसप्र.॥ २ परिक्कस्स पु० मो०। परिक्खस्स सं० वा० ॥ ३ ते खं २ पु १ पु २ वृ० दी। च खं १॥ ४ याऽऽतभा खं २ पु १ वृ० दी.॥ ५ गरेज्जा ख १ ख २ पु१पु२ वृ० दी० ॥ ६ बहू णिवेसे चूपा० पा०॥ ७वतेजा खं २ पु१।वदेजा ख १ बइज्जा पु२॥ ८°णुकोट्टयंते चूसप्र०॥ ९आचार्यपरोक्षे इत्यर्थः ॥ Jain Education amonal For Private & Personal Use Only Wjainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy