________________
णिज्जुत्तिण्णिजयं
सूयगडंग
सुतं
॥ २६८ ॥
*-*-*-*-*
केचित् कथ्यमानमपि ब्रुवते नैतदेवं युज्यते यथा भवानाह, स्यादेवं तु युज्यते । स एवं स्वच्छन्दः अट्टाणिगे होति बहुगुणाणं, अनायतनं असम्भवः अनाचारः अस्थानमित्यनर्थान्तरम् । गुणाः
सुस्सूसति पडिपुच्छति सुणेति गेण्हति य ईहए यावि । तत्तो अपोहए वा धारेति करेति वा सम्मं ॥ १ ॥
[ आव० नि० गा० २२
एतेसिं सुस्सूसणादीणं गुणाणं अत्थाणं भवति, वैनयिकमन्योन्यसाधारणवैयावृत्यादीनां च । अथवा "सवणे णाणे विष्णाणे" [ J पठ्यते च - " अट्ठाणिए होति बहू णिवेसे" अस्थानिको गुणानाम्, दोषाणां तु बहू निवेशो भवति, नियतं वेशो निवेशोऽवैनयिकादीनां दोषाणाम् । जे णाणसंकाए मुसं वदंति, णाणे संका णाणसंका, तेसु तेसु गाणंतरेसु एवमेतन्न युज्यते, अथवा संकेति मान्यार्थाः ये ज्ञानवन्तमात्मानं मन्यमानाः मुसं लवंति, अभयभावे छंदता णियमा चैव संवदंति जमालिवत्, जम्मि अणुवादी अभिणिवेसेण भवति तदपि मृषा भवति ॥ ३ ॥
५५९. जे आवि पुट्ठा पलिउंचयंति, आदाणमङ्कं खलु वंचयंति ।
असाधुणो ते इह साधुमाणी, मायण्णिऐहिंति अणंर्तघातं ॥ ४ ॥
५५९. जे आवि पुट्ठा पलिउंचयंति० वृत्तम् । ये इत्यनिर्दिष्टनिर्देशः । केनचिदधीतं कस्यचित् सकाशाद् जात्यादिपरिपेलवस्य, स च पृष्टः केनचित् कस्य सकाशाद् भवताऽधीतम् ? इति, ततः स तस्मादाचार्याद् जात्यादिभिरात्मानमुत्कृष्टं १ यावि खं १ ख २ पु १ ० ॥ २ आता २१ ॥ ३ सिंति खं २ पु १ पु २ वृ० दी० ॥ ४ ततं खं १ खं २ पु २ ॥
Jain Education International
For Private & Personal Use Only
पढमो सुक्खंघो
१३ आइतहियज्झयणं
॥ २६८ ॥
www.jainelibrary.org.