SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ मन्यमानः तमाचार्यमपद्भुते, प्रख्यातमन्यमुद्दिशति । योऽपि तावद् यथा वैरस्वामी पदानुसरणलब्धिसम्पन्नः आयरियातो अधिकतरं | पण्णवेति तेनापि न निवितव्यः आचार्यः, किमङ्ग पुनर्ये समाना न्यूनतरा बा । जे पुट्ठा भणति अत्तुक्कस्सेण-मया चैवैतद् विस्तरतो विकल्पितं अर्थपदं सूत्रं वा विसोधितं, सो णिण्हगो असंतिभावहितो। यस्य वा सकाशात् केनचिदधीतम् ग्रहणशक्तितया वा तेनान्यतोऽधिकमधीतं शब्द-च्छन्द-हेतुकादि, गृहवासे वा तेन शब्दादीन्यधीतानि, परेण चोदितः-त्वया अमुकाचार्यस्य सकाशादधीतम् ? इति, स किं जानीते वराको मृत्पिण्डः ? यस्यौष्ठावपि न सम्यक्, यतः अभ्युत्थानादि विनयभीता निहुवन्ति । एवं णाणे पलिउंचणा दंसणे य। चरित्ते तु कोइ पासत्थादि पुढविकाइआदि समारभते, कप्पा-ऽकप्पविधिण्णुणा सावगादिणा पुट्ठो-किध तुम्भं एतं कप्पति ?, उदउल्लादि गेण्हंतो वा-अमुगो ण एवं गेहति तुम कहं एतं गेण्हसि ?, तुम्भं वा एतं एवं आगतेल्लगं ? । एवं पुट्ठो इधलोगं कधेति, चइत्तुं इमं लोयं जोणिधम्मं सो पलिउंचेति-सोऽत्थ किं जाणति ? तुमं वा किं जाणसि ? चीर्णव्रता वयम् । एवं पलिउंचंता आदाणमटुं खलु, आदानं ज्ञानादीनि, आदीयत इत्यादानम्, आदातव्यमित्यर्थः । असाधु [णो ते इह ] साधुमाणी, ये साधुगुणबाह्यास्ते असाधव एव साधुमानिनः, अणोवसंखाए य ते साधुवादं वदन्ति, सः असाधुः साधुमाणी दुगुणं करोति से पावं, विदिया बालस्स मंदया, एवं शुद्धं रवंति परिसाए, द्वितीयं पापमासेवन्ते । एवं मायान्विताः एहिंति ते अणंतसंसारियं दुब्बोधिलाभियं कम्मं बंधित्ता अर्णताई जाइतव्व-मरितव्वाई घातमेहिंति । एवं माण-लोभदोसे वि ॥ ४ ॥ कोवे तु सद्य एव प्रतिषेधः क्रियते ? १ प्रत्याख्या चूसप्र० ॥ २ पावं काऊग सयं अप्पाणं सुद्धमेव वाहरइ । दुगुणं करेति पावं बीयं बालस्स मंदत्तं ॥ इति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy