SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो सुचं १३ आहत्त. हियज्झयणं ॥२६९॥ ५६०. जे कोहणे होति जगतहभासी, विओसितं वा पुणो उदीरएज्जा। ___अद्धे व से दंडपहं गहाय, अविओसिते घासति पावकम्मी ॥५॥ ५६०. जे कोहणे होति जगतहभासी० वृत्तम् । जगतः अट्ठा जगतहा, जे जगति भाषन्ते, जगति जगति तावत् खर-फरुस-णिडुरा, ण संयतार्था इत्यर्थः । ते पुनराचार्यादीन् साधून गृहिणो वा खर-फरुस-णिहुराणि भणंति, ककसकसुगादीणि वा । अथवा जगदा छिन्द्धि भिन्द्धि बद्ध मारयत जातिवादं वा काण-कुंटादिवादं वा फुडंभाणी वा। "जयट्ठभासी' पठ्यते च, येन तेन प्रकारेणाऽऽत्मजयमिच्छंति । विओसितं वा पुणो, विसेसेण ओसवितं विओसितं, खामितमित्यर्थः, तं सपक्खं परपक्खं वा क्षामयित्वा पुनरुदीरयति । अद्धे व से दंडपहं गहाय, दंडपधं णाम एक्कपइयमहापध इत्यर्थः, तं अध्वउद्देसतो गृहीत्वा गर्तायां घृष्टविषमे कूपे वा पतति, पाषाण-कण्टका-ऽन्यहि-श्वापदेभ्यो वा दोषमवाप्नोति । अविओसितो णाम अधितपाहुडो दंडगत्थाणीयं केवलमेव लिङ्गं गृहीत्वा क्रोधादिविसमे विपर्ययरूपेषु वा पतति, एषणादिकडिल्लादिसु वा । उत्तरगुणेसु मूलगुणेसु वा विसुद्धिमयाणतोऽकुर्वन् भावान्ध एव लभ्यते । घासति सारीर-माणसेहिं दुक्खेहिं ति ॥ ५॥ सीसगुण-दोसाहिगारे अनुवर्तमाने तद्दोषदर्शनार्थम् ॥ २६९ ॥ १जग? सं जयट्र ख २ पु१पु २ चूपा- वृपा ॥ २ सितं जो उ मुदीरइजा खं १।°सितं जे य उदीरपज्जा सं २ पु १ पु२॥ ३ अंधे व से खं १ ख २ पु १ पु २० दी०॥ ४ मा जय चूसप्र० ॥ Jain Education Sational For Private & Personal Use Only jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy