________________
५६१. जे' विग्गही अ नायभासी, ण से समे होति अ-झंझपत्ते । ओवातकारी य हिरीमंते य, एगंतदिट्ठी य अमायरूवी ॥ ६ ॥
५६१. जे विग्गहीए० वृत्तम् । विग्गहो णाम कलहः, विग्गहसीलो विग्रहिकः, यद्यपि प्रत्युपेक्षणादिमेरामनुपालयति, नात्याभाषी अस्थानभाषी गुर्वधिक्षेपी प्रतिकूलभाषी, न सो समो भवति, समो नाम मध्यस्थः, न रक्तो न द्विष्टः, झंझा णाम कलहः [ तं ] प्राप्तः । अथवा नासौ समो भवति अझञ्झाप्राप्तैः, [झव्झाप्राप्तः ] तु गृहिभिः समो भवति, तेन नैवंविधेन भाव्यं शिष्येण | पुनरपि पठ्यते च - " जे कोहणे होतिउं णायभासी, एवं समे भवति अझंझपत्ते ।" किच- ओवातकारी य, यथोद्दिष्टदोषरहितः ओवातकारी, चशब्दोऽत्र शिष्यदोषनिवृत्तये द्रष्टव्यः । ओवातो णाम आचार्य - निर्देश:, तद्धि एवं कुरु मा चैवं कुरु तथा गच्छ आगच्छेति वा । अथवा सूत्रोपदेशः उववायः । ही: लज्जा संयम इत्यनर्थान्तरम्, ह्रीमान् संयमवानित्यर्थः, लज्जते च आचार्यादीनां अनाचारं कुर्वन् लोकतञ्च । एतदिट्ठी य, एगंतदिट्ठी नाम सम्मट्ठी असहाय । अमायरूपी नाम न छद्मना धर्मं गुर्वादींश्चोपचरति ॥ ६ ॥
● हिते अण्णाणभासी खं २ ॥ खं १ ख २ पु १२ वृ० दी० ॥
१ जे कोहणे होति णायभासी, एवं समे भवति अझंझपत्ते चूपा० ॥ ३ हिरीमणे य खं १ खं २ पु १ पु २ वृ० दी० ॥ ६ प्रत्यापेक्षणादिमेरा नानुपा' चूसप्र० ॥
Jain Education International
For Private & Personal Use Only
२ हीए अन्नायभासी खं १ पु १ पु २ वृ० दी० । ४ एतसड्डी य पा० दीपा० ॥ ५ अमाइरूवे
XXXCXXXCXCXCXCXX
www.jainelibrary.org