________________
णिन्जुत्तिचुण्णिजयं सूयगडंग
पढमो सुयक्खंधो
सुत्वं
१३ आहत्तहियज्झयणं
॥२७०॥
५६२. से पेसले सुहमे पुरिसजाते, जच्चण्णिते चेव स उजुकारी ।
बहुं पि अणुसासिते जे तेहची, सैमे हु से होइ अझंझपत्ते ॥७॥ ५६२. से पेसले. वृत्तम् । पेसलो नाम पेसलवाक्यः, अथवा विनयादिभिः शिष्यगुणैः प्रीतिमुत्पादयति पेशलः। सुहुमो णाम सुहुमं भाषते अबहु च अविघुष्टं च नोच्चैः । पुरुषजात इति से पेशलः सूक्ष्मः स जात्याऽन्वितः । स उजुओ, उज्जुगो णाम संजमो, जं वा वुच्चति तं उजुगमेव करेति ण विलोमेति । सकारो दीपनार्थे द्रष्टव्यः, स पेशलः स सूक्ष्मः स अमोहः पुरुषो (? ष) जातः स जात्यादिगुणान्वितः स उजुकारी । बहुं पि अणुसासिते, यद्यपि कचित् प्रमादात् स्खलितो बह्वप्यनुशास्यते तथाप्यसौ तथार्चिरेव भवति, अर्चिरिति लेश्या, तथेति यथा पूर्व लेश्या तथालेश्य एव भवति, पूर्वमसौ विशुद्धलेश्य आसीत् अनुशास्यमानोऽपि तथैव भवत्यतो । तथा च न क्रोधाद्वा मानाद्वा विशुद्धलेश्यो भवति । समो नाम तुल्यः, असौ हि समो भवत्यझञ्झप्राप्तः, वीतरागैरित्यर्थः ॥ ७ ॥ इदाणिं माणदोसा सिस्सस्स वि आयरियस्स वि
५६३. जे आवि अप्पं Qसिमं ति मंता, संखाय वादं अपरिक्ख कुज्जा।
तवेण वा हं अहिते त्ति णच्चा, अण्णं जणं पस्सति बिंबंभूतं ॥८॥ १°व सुउज्जुयारे खं २ पु १ पु २ वृ० दी । °व सुउज्जुगारे खं १। 'व सुउज्जुचारे वृपा० ॥ २ तहच्चा खं १ खं २ पु १ पु २ वृ० दी॥ ३ समेह से पु१॥ ४ यावि खं १ ख २ पु १॥ ५वसुमं ति खं १ ख २ पु १ पु २ वृ० दी० ॥ ६ 'रिच्छ कुखं १ ख २ पु १ पु२॥ ७ सहिते त्ति मंता खं १ खं २ पुपु २ . दी। सधिते पु१॥ ८पासति खं १॥ ९चिंधभूतं चूपा०॥
X
॥२७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org