SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ सूयगड ४६ ५६३. जे आवि अप्पं वुसिमं ति णच्चा ( मंता ) ० वृत्तम् । `य इत्यनिर्दिष्टनिर्देशः । वुसिमं संय[म]मयमात्मानं सिमं ति मत्वा, अहं सप्तदशप्रकारसंयमवान् मत्वा नाम ज्ञात्वा । संखाए ति एवं गणयित्वा अथवा संख्या इति ज्ञानम्, ज्ञानवन्तमात्मानं मत्वा । वदनं वादः, किं वदति ?, कोऽन्यो मयाऽद्यकाले संयमे सदृशः सामाचारीए वा ? | अपरिक्ख णाम अपरीक्ष्य भणति रोस पडिणिवेस- अकयण्णुताए वा, अथवा मानदोषादपरीक्ष्य वदति । माणदोसो णाम जं जं मदं करेति तं तं उबह्णति । तवेण वा हं अहिते त्ति णच्चा, षष्ठादीनां तपसां कोऽन्यो मया सदृशो भवतामोदनमुण्डानाम् ? । बिंबभूतमिति मनुष्याकृतिमात्रम्, द्रव्यमेव च केवलं पश्यति न तु विज्ञानादिमनुष्यगुणानन्यत्र प्रतिमन्यते । अथवा -“चिंध[भूत]मिति” लिङ्गमात्रमेवान्यत्र पश्यति, न तु श्रमणगुणान् उदकचन्द्रकवत् कूटकार्षापणवच्चेत्यादि ॥ ८ ॥ त एवंविधाः शिष्याः गुणहीनाः अशीले अशान्तौ च वर्तन्ते, सच्छीलाच्च प्रलीयन्ते । केण ? - ५६४. एगंतकूडेण तु से पलेति, ण विज्जती मोणपदंसि गोते । जे माणणण विउक्कसेज्जा, वैसु पण्णऽण्णतरेण अवुज्झमाणे ॥ ९॥ ५६४. एगंतकूडेण तु से पलेति० वृत्तम् । संयमातो पलेऊण पुनर्जन्मकुटिले संसारे पुनः पुनर्लीयन्ते प्रलीयन्ते । यतश्चैवं तेण ण विजती मोणपदंसि गोते, पदं नाम स्थानम्, मुनेः पदं मौनपदम्, संयमस्थानमित्यर्थः, गोते त्ति गारवः, वसुमण्णतरेण खं १ खं २ पु १ पु २ ० दी० ॥ १ यखं २ पु १२ ॥ २ गुत्ते खं २ पु १ पु २ । णाते खं १ ॥ ४ तु पेसले० वृत्तम् चूसप्र० ॥ Jain Education International For Private & Personal Use Only XXXXXXXXXXX www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy