SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ यगड २२ २४९. सयणा-ऽऽसणेहिं जोग्गेहिं, इत्थीओ एगता णिमंतेंति । एताणि चेव से जाणे, पासाई विरूवरूवाई ॥ ४ ॥ २४९. सयणाऽऽसणेहि जोग्गेहिं० वृत्तम् । तमेकाकिनं व्याकुलसखायं वा मत्वा सयणे णिमंतेंति, सयणं णाम उवस्सयं, सीतं इदाणिं साहु अंतो, अतीव गिम्हे वा पवाएण णिमंतेंति, धूलिं वा कतवरं वा उवस्सग्गाउ जीणंति, अण्णतरं वा सम्मज्जणा - Ssaरिसीयणाति उवस्सगपकम्मं करेंति । आसणेणं ति पीढएण वा कट्टमएण आसंदएण वा णिमंतेंति । योग्यमिति यस्मिन् काले हितं निवातं प्रवातं वा । स्यात् किमासां भिक्षुणा प्रयोजनम् ? नन्वासामन्ये कामतत्रविदः तत्प्रयोजनिनश्च गृहस्था विद्यन्ते ?, उच्यते, कुयोषितो विधवा विप्रवसितधवाः, तासां हि विरूपोऽपि तावद् वयस्थोऽभिकाम्यो भवति, दुर्मुखोऽप्यायतार्थिकोऽपि एकान्तरुचिरपि किमु यः सरलः सुरूपो विचक्षणः ? । उक्तं च- "माधुर्यं प्रमदाजने च ललितं " [ ] । ता हि सन्निरुद्धाः सधवा विधवा वा, आसन्नगतो हि निरुद्धाभिः कुब्जोऽन्धोऽपि च काम्यते, किमु यो सकोविदः ? । उक्तं हि - अंब व नियं वा अब्भासगुणेण आरुभति वल्ली । [ एवं इत्थीतो वि य जं आसन्नं तमिच्छंति ॥ १ ॥ ) [ ] १°सणेण जोगे (ग्गेण इ° पु २० । 'सणेहिं जोगे (ग्गे) हिं खं १ खं २ पु १ दी० ॥ ३ संखायं सं० वा० मो० | संख्यायं पु० ॥ पु २ ॥ Jain Education International For Private & Personal Use Only २ पासादि खं १ । पासाणि पु १ XXXCXXCXXCXCXXXX www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy