SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो सुतं दूरस्थं चैनं मत्वा यात्-अम्हे हि ण सक्केमो सकम्मादण्णाओ वंदितुं णमंसितुं वा, इमाणि अम्हं सयणा णि वा। अथवा योग्यग्रहणाद् उच्चार-पासवण-चंकमण-त्थाण-ज्झाण-उज्झयणभूमीओ घेप्पंति । सा जइ कदाइ सड्डी भवेज जाणइ जाई साधुजोग्गाई । इत्थी[ओ] एगता णिमंतेंति, एकस्मिन् काले एकदा, यदा यदा स एकाकी भवति व्याकुलसखायो वा, अथवा परिसारत्तादिसु जत्थ सयणा-ऽऽसणोवयोगो भवति । सयणमिति संथारगो घेप्पति उवस्सओ वि। एताणि चेव से जाणे पासाई विरूवरूवाई, एतानीति यान्युद्दिष्टानि शयना-ऽऽसननिमन्त्रणानि । स भिक्षुः । पासयन्तीति पासा, त एव हि पासा दुश्छेद्याः, न केवलं हाव-भाव-भ्रविभ्रमेङ्गितादयः न हि शक्यमुल्लवयितुम्, न तु ये दान-मान-सत्काराः शक्यन्ते छेत्तुम् । उक्तं हि जं इच्छसि घेत्तुं जे पुदिव ते आमिसेण गेण्हाहि । आमिसपासणिबद्धो काही कजं अकजं पि॥१॥ ॥१२७॥ ४ इत्थीपरिण्णज्झयणं पढमुद्देसो विविधरूवाई ताणि पुण पासाणि विरूवरूवाणि सम्बाधन-उपगृहन-आलिङ्गनादीनि । जथा ताणि परिहरणीयाणि तथा तद्भयादेव सयणा-ऽऽसणणिमंतणादीणि परिहरितव्वाणि ॥ ४ ॥ ताणि पुण कथं परिहरितव्वाणि ?, उच्यते २५०. णो तासि चक्ख संधेजा, णो वि य साहसं समणुजाणे । णो सद्धियं पि विहरेजा, एवमप्पा रक्खित्तु सेओ ॥५॥ १ तासु खं १ ख २ पु १ पु २ वृ० दी० ॥ २ समभिजाणे ख १ ख २ पु १पु २॥ ३ सद्धितं खं १॥ ४ प्पा सुरक्खितो होति खं १२२ पु १३ २ ४० दी०॥ ॥१२७॥ Jain Education in tonal For Private Personal Use Only ainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy