SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २५०. णो तासि चक्खु संधेजा० सिलोगो (१ वृत्तम्) । वक्षुसंघणं णाम दिट्ठीए दिट्ठिसमागमो, अकुट्ठओ विकुट्ठओ विय तासु णिच्चं भवेज्जा, कार्येऽपि सति अस्निग्धया दृष्ट्या अस्थिरया अवज्ञया चैनामीषन्निरीक्षते । साहसमिति परदारगमनम्, न ह्यसाहसिकस्तत् करोति, सङ्ग्रामावतरणवत्, तत्र हि सद्यो मरणमपि स्यात्, हस्तादिच्छेद-बन्ध-घातो वा स्वदार [गमन ] मपि तावद् दीक्षितस्य साहसम्, किमु परदारगमनम् ? अथवा साहसं मरणम्, प्राणान्तिकेऽपि न कुर्यात् । अथवा यदसौ स्त्री चापल्यात् साहसं कुर्यात् तदस्या न समनुजानीयात् । उक्तं हि - "पुरुषे विद्यते सत्व" [ ] मिति । सद्धियं पि विहरेजा, नेति प्रतिषेधे, सद्भियं ति ताहिं सह गामाणुगामं विहरेज, जत्थ वा ताओ ठाणे अच्छंति तत्थ ण चिट्ठितव्यं, कयाइ पुत्रि ठितस्स रत्तिं एज्ज ततो णिगंतव्वं, क्षणमात्रमपि न संवस्याः । एवमप्पा रक्खितु सेउ आत्मेति सरीरमात्मा च स इह परे च लोके अतिरक्षितो भवति, ये इह मैथुनानाचारदोषास्तस्य न भविष्यन्तीत्यतोऽतिरक्षितो भवति ॥ ५ ॥ पुनरिदानीं पाशाः २५१. आमंतिय ओसेवियं वा, भिक्खु आयसा र्णिमंतेति । एताणि चेव से जाणि, सद्दाणि विरूवरूवाणि ॥ ६ ॥ २५१. आमंतिय ओसवियं वा० वृत्तम् । काचित् सन्निकृष्टगृहवासिनी सेज्जायरी प्रातिवेशिकी वा अहनि विरहाय४ मिति १ १ क्षेत्रमात्र चूस• ॥ २ 'ओसविया णं, भि° चूपा० ॥ ३ आतसा खं २ । आयया पु २ ॥ वृ० दी० ॥ ५ जाणे खं १ ख २ पु २ ० दी० ॥ Jain Educationational For Private & Personal Use Only XOXOXOX O jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy