SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तिचुण्णिजुयं सूयगडंग सुत् सुयर्खधो ॥१२८॥ ४ इत्थीपरि| ण्णज्झयणं पढमुद्देसो लम्भात् ब्रूयाद्-अहं निश्यागमिष्यामि, नास्ति मेऽहनि क्षणो विरहो वा, तद् अस्या न समनुजानीयाद् धर्म श्रोतुमितरप्रयोगेन वा । यदि चेद् मम भर्तुः शङ्कसे तत एनमहं-आमव्य आगमिष्यामि, आमच्य नाम पुच्छितुं तत्प्रयोजनावसितं वा स्थापयित्वा । अथवा ब्रूयात्-असावहनि कृष्यादिकर्मपरिश्रान्तः मुक्तः सन् निष्पन्नमात्र एव मृतवच्छेते, भद्रक एवासौ, न मम रुस्सिहिति त्ति, जइ वि से परपुरिसेण सह गच्छमाणिं पेच्छति तधा वि न विरूसेज, अथवा शङ्केत । ननु ते भर्त्ता न विरूष्येत ?, सा ब्रवीति-आमंतिय ओसविया णं, आमंतिय ओसविया व तमहमागता, तुब्भे वीसत्था होह, विविक्तविश्रम्भरसो हि कामः । यच्च पृच्छसि किमागता विकाले ? इति, नं धर्म श्रोतुम् । ब्रूयाद्वा-ममाऽऽणत्तियं देध यन्मया कर्त्तव्यमिति शुश्रूषा-पादशौच-म्रक्षणादि, यद् वा किञ्चिदस्मद्गृहेऽस्ति तत् सर्वमहं च भवत्सन्तकं आयसा नाम आत्मसा, अप्पएण वि णिमंतेति-तुभंचयं इमं शरीरगं, अहं ते चलणोवधातकारिया, एवं भिण्णकधादीहिं सम्बन्धः । सम्बाधना-ऽऽलिङ्गन-उपगृहन-कंठावलम्बणादीणि वा कुर्वती निवारिता ब्रूयात्-कुत्र वा ममान्यत्रोपयोगः, एताणि चेव से जाणि सद्दाणि, एतानीति यान्युद्दिष्टानि से इति स भिक्षुः, शब्दा नाम ये शब्दादिविषयाः कथिताः, न केवलं गीताऽऽतोद्यशब्दा वाः, आत्मनिमश्रणादयो हि सुदुस्तराः शब्दाः । अथवा यानि सीत्कारादीनि सदाणि कन्जंति तान्येवैतानि विद्धि निमन्त्रणादीनि शब्दानि, पठन्ति च-सहाणि विरूवरूवाणि, तासु हि पंचलक्खणा विसया संति विभासितव्वा । विविधं विसिटुं वा रूवं विरूवं, विरूवाणि रूवाणि जेसिं ताणिमाणि विरूवरूवाणि । ॥१२८॥ १ विरूप्येत पु०॥ २ आत्मना इत्यर्थः ॥ ३ °कंठोवलंब सं० वा. । कंठोलंब मो० ॥ Jain Educatio n al For Private Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy