________________
णाह ! पिय! कंत ! सामिय ! दइत ! वसुल ! होल ! गोल ! गुललेहि । जीए जियामि तुब्भं पभवसि तं मे सरीरस्स ॥। १॥
[
इमानि चान्यानि च शब्दानि
२५२. मणबंधणेहि गेहिं, कलुण-विणीयमुपक्कमित्ता णं । अदु मंजुलाई भासंति, आणमयंति भिण्णकधाहिं ॥ ७ ॥
Jain Education International
२५२. मणबंधणेहि ० वृत्तम् । मनसो बन्धनानि मनोबन्धनानि तानि तु गतयश्च निरन्तरोरूमन्दा यस्मिन् । करुणमाकारतो वाक्यतश्च विनीतवद् वन्दन-पूजनं पादादिसम्बाधनं उपकमित्ता अल्लिइत्ता अदु मंजुलाई भासंति, मणसि लीयते मनोऽनुकूलं वा मञ्जुलम्, मदनीयं वा मञ्जलम् ।
मित-मधुर-रिभितजं पुल्लएहि ईसिंकडक्खहसितेहिं । सविकारेहि विरागं हितयं पिहितं मयच्छी ॥ १ ॥
भेदकरी कधा भिण्णकधा । तं जहा तुमं सि किं वत्तवीवाहो पव्वइतो ? ण
१ धणेहणे सं १ ॥ २ मुवगसित्ताणं खं १ खं २ पु १ पु २ वृ० दी० ॥ आणमंति तेणं भि नं १ | आणमयंति णं भि पु १ | आणवयंति णं भिः पु २ ॥
] ॥ ६ ॥
जीवति त्वया विनैवंविधरूपेण ? इति कुमार इति चेद् अनपत्यस्य लोका न सन्ति किं ते तरुणगस्स पव्वज्जाए ?, दारिका
३ आणवयंति भि खं २ वृ० दी० ।
For Private & Personal Use Only
[
]
व ? त्ति, वृत्तवीवाह इति चेत् कथं सा
XCXCXCXCXX CXCXCXCXCXax
www.jainelibrary.org