SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ णाह ! पिय! कंत ! सामिय ! दइत ! वसुल ! होल ! गोल ! गुललेहि । जीए जियामि तुब्भं पभवसि तं मे सरीरस्स ॥। १॥ [ इमानि चान्यानि च शब्दानि २५२. मणबंधणेहि गेहिं, कलुण-विणीयमुपक्कमित्ता णं । अदु मंजुलाई भासंति, आणमयंति भिण्णकधाहिं ॥ ७ ॥ Jain Education International २५२. मणबंधणेहि ० वृत्तम् । मनसो बन्धनानि मनोबन्धनानि तानि तु गतयश्च निरन्तरोरूमन्दा यस्मिन् । करुणमाकारतो वाक्यतश्च विनीतवद् वन्दन-पूजनं पादादिसम्बाधनं उपकमित्ता अल्लिइत्ता अदु मंजुलाई भासंति, मणसि लीयते मनोऽनुकूलं वा मञ्जुलम्, मदनीयं वा मञ्जलम् । मित-मधुर-रिभितजं पुल्लएहि ईसिंकडक्खहसितेहिं । सविकारेहि विरागं हितयं पिहितं मयच्छी ॥ १ ॥ भेदकरी कधा भिण्णकधा । तं जहा तुमं सि किं वत्तवीवाहो पव्वइतो ? ण १ धणेहणे सं १ ॥ २ मुवगसित्ताणं खं १ खं २ पु १ पु २ वृ० दी० ॥ आणमंति तेणं भि नं १ | आणमयंति णं भि पु १ | आणवयंति णं भिः पु २ ॥ ] ॥ ६ ॥ जीवति त्वया विनैवंविधरूपेण ? इति कुमार इति चेद् अनपत्यस्य लोका न सन्ति किं ते तरुणगस्स पव्वज्जाए ?, दारिका ३ आणवयंति भि खं २ वृ० दी० । For Private & Personal Use Only [ ] व ? त्ति, वृत्तवीवाह इति चेत् कथं सा XCXCXCXCXX CXCXCXCXCXax www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy