SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं स्यगडंग पढमो सुयक्खंधो ४ इत्यीपरिण्णज्झयणं पढमुद्देसो ॥१२९॥ बरिजासु, मया वा सह भुज मोए, स्यात् कथं वैरान्वं वा। कामभोगपरम्पराज्ञः भुक्तभोगः कुमारगो वा तत्प्रयोजना| त्यन्तपरोक्षः आनम्यते ॥ ७ ॥ कथम् ? २५३. सीहं जधा व कुणिमेणं, निम्भयमेगचरं पासेणं । एवेत्थियाउ बंधंती, संवुडमेगतियमणगारं ॥८॥ २५३. सीहं जधा व कुणिमेणं० वृत्तम् । येन प्रकारेण यथा सहस्तिकोऽपि स्कन्धावारः सिंहेनैकेन भज्यते, कचिच पन्थाः सिंहेन दुर्गाश्रयेण निःसञ्चरः कृतः, स च तद्ब्रहणोपायविद्भिः पुरुषैश्छगलकं मारयित्वा तद्गोचरे निक्षिप्य पाशं च दद्यात्, तेन कुणिमकेन बध्यते, एकचरो नाम एक एवासौ चरति, न तस्य सहायकृत्यमस्ति । उक्तं च-"न सिंहवृन्दं भुवि दृष्टपूर्व०" [ ] । एवेत्थियाउ बंधति, भावबन्धेन । द्रव्यसंवुतो हि समुद्रकूर्मो । “पिहिता आश्रवा यस्य भावतः स तु संवृतः।" [ ] भावैकचरः द्रव्यतो भाज्यः । भावपाशास्त्विमे-गति-विभ्रमेङ्गिताकार-हास्यादयः, यै वो बध्यते । संवृतोऽपि तावद् बध्यते किमु योऽल्पवृत्तिरिति ॥८॥ २५४. अह तत्थ पुणो नमयंति, रहकारो व णेमि आणुपुव्वीए। बद्धे मिए व पासेणं, फंदंतो वि ण मुच्चती ताहे ॥९॥ २५४. अह तत्थ पुणो नमयंति० [वृत्तम् ] । तस्मिन्निति तत्र, मूछित इति वाक्यशेषः । असंयमनतं पुनरने१°कारु ब्व खं १ पु २॥ २णेमि सं १सं २१ २॥ इदंतेविण मुबई पुपु१॥ ॥१२९॥ Jain Educat i onal For Private & Personal Use Only Homjainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy