________________
| कैरुपायैर्नमयन्ति यद् यदिच्छन्ति तत् तत् कारयन्ति, यथा रथकारः नेमिकाष्ठं तक्षन् क्रमशः । यदि स एवं नतः बद्ध मिए व पासेणं, यथाऽसौ मृगः पाशेन बद्धः मुमुक्षुः स्पन्दमानोऽपि न मुच्यते एवमसावपि विषमदामैर्बद्धः कुकुटुम्बे कुतत्तीहिं व्याप्रियमाणोऽपि पुनर्विजिहीर्षुरपि न शक्नोत्यवसर्पितुं क्रव्यगृद्ध इव सिंहः। भावगार्थ कुकुटुम्बव्यापारैः स कृष्यादिभिः व्याप्तः कर्मभच्छितः॥९॥
२५५. अह सेऽणुतप्पती पच्छा, भोच्चा पायसं व विसमिस्सं ।
एवं विवागमण्णिस्सा, संवासो ण कप्पते दविए ॥१०॥ २५५. अह सेऽणुतप्पती पच्छा. वृत्तम् । यथा कश्चिद् जानन् अजानन वा विपमिश्रं पायसं भुक्त्वा तत्परिणामे वेदनोदये भृशमनुशोचते । एवं विवागमण्णिस्सा, एवमिति योऽयमुक्तः विवागो [वि]पाकः दारभरणादिपरिक्लेशः । "विवेग" इति चेद् भवति विविच्यते येन भवः कर्म वा स विवेगः संयमः। “एवं विवेगमाताते" स्त्रीभिः सङ्गमो न कार्यः, काष्ठकर्मादिस्त्रीभिरपि तावत् संवासो न कल्पते, किमु सचेतनाभिः ? । दविवो नाम राग-दोसरहितो, एगतो वासः संवासः, तदासण्णे वा संवसतो संथव-संलावादिदोसा असुभभावदर्शनं भिन्मकथा वा स्यात् । उक्तं हि-"तदिन्द्रियालोचनसक्तद्रव्या:०"
] ॥ १० ॥
१ विवागमादाय वृ० दी । विवेगमग्मिस्सा चूपा० । विबेगमाताते १ ख २ चूपा. वृपा० । विवेगमायाए पु १ पु२॥
Jain Education n
ational
For Private & Personal Use Only
www.jainelibrary.org.