SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तिखुण्णिजयं सूयगडंग सुयक्खंधो सुत्तं ॥१३०॥ ४ इत्थीपरिण्णझयणं पढमुद्देसो २५६. तम्हा हु वजए इत्थी, विसलित्तं व कंटगं णचा। __ ओये कुलाणि वसवत्ती, आघाति ण से वि णिग्गंथे ॥११॥ २५६. तम्हा हु वजए इत्थी० वृत्तम् । तस्मादिति तस्मात् कारणात् । इत्थी तिविधा । कधं वज्जए ? विसलितं व कंटगं णच्चा, विषेण दिग्धो विषदिग्धः आगन्तुना सहजेन वा, अविषदिग्धोऽपि तावत् परिहियते किं पुनः सविष इति, स तु मरणभयात् परिहियते, स्त्रियस्तु संयममरणभयात् । किञ्च-ओये कुलाणि वसवत्ती, ओयो णाम राग-दोसरहितो। बसे वर्त्तत इति वशवर्तीति, पूर्वाध्युषितत्वाद् यदुच्यते तत् कुर्वन्ति ददति वा, स्त्रियो वा येषां वशे वर्तन्ते, किं पुनः स्झरस्त्रीजनेषु, वश्येन्द्रियो वा यः स वशवर्ती, गुरूणां वा वशे वर्त्तते इति वशवर्ती । आधाति नाम आख्याति गत्वा गत्वा धर्म निष्केवलानां स्त्रीणां सहितानां पुंसाम् असावपि तावन्न निर्ग्रन्थो भवति, किमु यस्ताभिर्भिन्नकथां कथयति । यदा पुनर्बद्धा सहागताः पुरुषमिश्रा वा वृन्देन वाऽऽगच्छेयुः तदा स्त्रीनिन्दा विषयजुगुप्सां अन्यतरां वा वैराग्यकथां कथयति । कदाचिद् ब्रूयात्-यदि वा गृहमागन्तुं न कथयसि तो भिक्ख-पाणगादिकारणेणं एजध, दृष्टिविश्रामतामपि तावत् त्वां दृष्ट्वा करिष्यामः, अपश्यन्त्या हि मे त्वां शून्यमेव हृदयं भवति ॥ ११॥ एवमुक्त्वा वा २५७. जे एवं उंछंतऽणुगिद्धा, अण्णयरा हु ते कुसीलाणं । सुतवस्सिए वि से भिक्खू, णो विरहे सहणमित्थीसु॥१२॥ १उ ख १ ख २ पु २ वृ० दी.॥ २ इत्थि ख २॥ ३ आघाते ण खं २ पु१ । अक्खाइ ण पु२॥ ४ व णिग्गंथो खं १ ख २ पु १॥ ५ उंछं अणुगि°खं १ खं २ पु १ पु २ वृ० दी०॥ ६ सुतमस्सिए चूपा०॥ ७ विहरे सह र्ण इ° खं १ ख २ पु १ पु २ वृ० दी ॥ ॥१३०॥ Jain Educati o nal For Private & Personal Use Only Indainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy