SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २५७. जे एवं उंछंतष्णुगिद्धा. वृत्तम् । जे इति अणिहिट्ठणिदेसो। एतदिति यदुक्तं गिहिणिसेज्जा, जे वा एवंविधाणि इच्छन्ति (?उञ्छन्ति) गवसंतेत्यर्थः, अणुप्रयायते, एतदपि तावद् भवतु यदि रहो नास्ति समागमो वा, अण्णयरा हु ते कुसीलाणं पासत्थादीणं । कुत्सितसीला कुशीला पासत्थादयः पंच णव वा। पंच त्ति-पासत्थ-ओसण्ण-कुसील-संसत्तअधाछंदा । णव त्ति-एते य पंच, इमे य चत्तारि-काधिय-पासणिय-संपसारग-मामगा। एतेषां हि ते अन्यतरा भवन्ति । स्याद्-गृहिनिषद्यातः स्त्रीसमागमाद्वा को दोषः ?, उच्यते, सुतवस्सिए वि से भिक्खू , अथवा अन्यतरो वा भवति कुशीलानां सुष्टु तपस्सितः सुतपस्सितः, योऽपि तावत् तपोनिष्टप्तविग्रहः स्याद् मासोपवासी वा द्विमासोपवासी वा । अथवा श्रुतमाशृतः "सुतमस्सितो" गणी वायगो वा, नो प्रतिषेधे, विरहो नाम नक्तं दिवा वा शून्यागारादि पइरिकजणे वा स्वगृहे, सहणं ति देसीभासा सहेत्यर्थः । एवं ज्ञात्वा स्त्रीसम्बद्धा वसधी वा । कूयवारो दृष्टान्तः ॥ १२ ॥ कतराः स्त्रियो वाः ?, उच्यते, असङ्कनीया अपि तावद् वर्ष्याः, किमु शङ्कनीयाः । तद्यथा__२५८. अवि धूअराहिं सुण्हाहिं, धातीहिं अदु व दासीहिं । महल्लीहिं वा कुमारीहिं, संथवं से ण कुजा अणगारे ॥१३॥ २५८. अवि धूअराहिं सुण्हाहिं० [वृत्तम् । अवि संभावणे । धूयरो पुत्तिया । पुत्तबहुयाओ] नाम सुण्हा । धीयत १ मरिष्भतो सं० वा. मो०॥ २ाः शृण्वते, अस वा मो०॥ ३धूतराहिं खं १ खं २ पु१॥ ४ महतीहिं खं १ खं २ पु १ पु २ ॥ ५णेव कु खं १ खं २ पु १ पु.२॥ Jain Education national For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy