________________
णिज्जुत्तिचुण्णिजुयं सूयगडंग
पढमो सुयक्खंघो
सुत्वं
४ इत्थीपरि पणज्झयणं पदमुद्देसो
॥१३१॥
इति धाती । दासीग्रहणं व्यापारक्लेशोषतप्ताः दाखोऽपि बाः, किमु स्वतन्त्राः स्वैरसुखोपेताः ? । महल्लीहिं वा कुमारीहिं, महल्ली वयोऽतिक्रान्ताः वृद्धाः, कुमारी अप्राप्तवयसा भद्रकन्यकाः । संथवो उल्लाव-समुल्लाव-हास्य-कन्दर्प-क्रीडादि । मातृभिर्भगिनीभिश्च नरस्यासम्भवो भवेत् । बलवानिन्द्रियग्रामः पण्डितोऽप्यत्र मुह्यति ॥१॥
] ॥१३॥ स्यात् किमत्र -
२५९. अदु णातीणं व सुहीणं वा, अप्पियं द8 एकदा होति।
गिद्धा सत्ता कामेह, रक्षण-पोसणे मणुस्सो सि ॥१४॥ २५९. अदु णातीणं व सुहीणं वा० वृत्तम् । अदुरिति अधवा । णातीणं वा, णातयो णाम कुलघरे वसंतीए पितृ-भ्रात्रादयः, अथवा स्त्री येषां दीयते त एष तस्याः सगोत्रा भवन्ति ज्ञातकाश्च । सुहिणो णाम जे सण्णायका मित्राः तेषामप्रियं भवति, यद्यपि न प्रतिषेधयन्ति । एकदा कदाचिद् उभ्रामिकेयं उक्ता वा ब्रूयात्-एष पुत्रमस्तको यथा नैतत् सत्यम् । सा च तस्मिन् रूपवति मूछिता ब्रूयात्-मा मे पुनरेवं वक्ष्यसि । गिद्ध त्ति वा सत्त त्ति वा मुच्छिय त्ति वा एगहुँ, घूयादिति वाक्यशेषः, ब्रूयात्-अहो! इमीसे वयं रक्खण-पोसणे करेमो, इमो पुण सेसमणुओ मणुस्सकज्ज करेइ । भणिज्ज वा-हे खमण ! इमीसे रक्खण-पोसणं करेहि, त्वमेवास्या मनुष्य इति, एस तुमे सद्धिं दिवसं उल्लार्विती अच्छइ । अयमपरः
१णातिणं व सुहिणं खं १ ख २ पु पु२॥ २होही ख १॥ ३ उभ्रामत्वियं सप० ।
॥१३१॥
Jain Educat
i onal
For Private & Personal Use Only
Mainelibrary.org
.