SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ कल्प:-हे खमण ! रक्खण-पोसणे मणुस्सो भवति, न कधाहिं किञ्चन, “अन्यो नाप्युदरे कृत्ये दण्डाथासोऽपदिश्यते।" [ ] तत् त्वमेवास्या रक्षणपोषणं कुरु, मनुष्योऽसि, राउले च ते कड्डामो । अधवा भणेज-हे साधु ! एसा अम्हच्चिया गिद्धा सत्ता तुमंसि अम्हे णो आढाति णो परिजाणाति, नरकस्त्वमेनां रक्षणेन, पोषणस्त्वमेनां पोषणेन, मनुष्यस्त्वमस्याः ॥ १४ ॥ किञ्च २६०. सेमणं पि दट्टदासीणं, सत्थ वि ताव एंगे कुप्पंति। अदु भोयणेहिं णत्थेहिं, इत्थीदोससंकिणो भवंति ॥ १५॥ २६०. समणं पि दद्वदासीणं० वृत्तम् । कदाचिदसौ तस्मिन् रूपवति साधौ गृद्धा स्वरसौष्ठवोपेते वा गृद्धा तञ्चित्ता तम्मणा अच्छेज, अभिक्खणं वा अभिक्खणं तम्मतेण दीसेज, पडिचोदिज्जती वा अच्छीयमाणी तथैवाऽऽह । समणं पि दट्ठदासीणं, तमपि तथैव तञ्चित्तं तम्मणं स्वाध्याय-ध्यान-प्रत्युपेक्षणादिसंयमकरणोदासीणं तिष्ठन्तं दृष्ट्वा जानानाश्च 'यथैषोऽस्याः निमित्तेण संयमकरणोदासीणो चिट्ठति' तत्थ वि ताव एगे कुप्पंति, भणंति वा-किमेवं अंज लक्खसि ? । अन्यथा च पठ्यते “समणं पि दहदासीणा" उदासीणा णाम येषामप्यसौ भार्या न भवति बान्धवी वा, अपि पदार्थादिषु, तां च पोषितुम् , किमु यस्यासी भार्या बान्धवी वा तामगणयंती ? । अथवा उदासीनमिति उदासीनमपि भावात् श्रमणं दृष्ट्वा १ कुत्सितो नरः नरक इत्यर्थः ॥ २ समणं दट्टणुदासीणं खं १ पु २ वृपा० । समणं पि दट्ठदासीणा चूपा० ॥ ३ एगे पकु पु१॥ ४ अदुवा मो खं २ । अहवा भो खं १ । अह भोपु १ पु २ । “अथवा" इति वृत्तौ ॥ ५होंति खं १ खं २ । हुँति पु १ पु २॥ ६ उज्ज चूसप्र०॥ Jain Educati o nal For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy