SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ पढमो जिन्जुतिचुण्णिजयं सूयगडंग सुयक्खंधो ॥१३२॥ ४ इत्थीपरिपणज्झयणं पढमुद्देसो स्त्रीसहगतं एके कुप्यन्ते, किमु सविकारप्रायम् ? इति । अदु भोयणेहिं णत्थेहिं, न्यस्तानि उपनीतानि उपेत्य नीतानीत्यर्थः, न गृहिणो, तस्स हत्थातो वा, सो य धण्णगसमणगो गिहिणिसेजवाही वा भिक्खाए आगतो, अथवा न्यस्तमिति तद्गतमनसं या दटुं कूरो दत्तो न तावद् व्यञ्जनम् , स चाऽऽगतः, सा तत्रातिसम्भ्रमेणाऽऽतुरीभूता सद्योतकस्यान्यस्य वा दातव्यं तं न प्रयच्छति, अन्यस्मिन् वा दातव्ये कर्तव्ये वा अन्यत् प्रयच्छति करोति वा । निदर्शनं जधा कहिंचि गामे पदोसे णट्टे गट्टेण तालिते मद्दले काइ वधू ससुरादीए परिवेसंती भोयणेसु दिण्णेसु कूरमानेति । ताए य | तण्डुला इति कातूण राइआओ अवस्सायाओ। ततो णाए कूरो त्ति काउं ससुरस्स उक्किण्णाओ। सो य आणक्खेत्तुं तुसिणीओ महत्थिया संचिट्ठति । पतिणा से आसादेतुं पिट्टिता ॥ | एवं तं पि साधुणिमित्तं संभंतं दट्टण गृहिषु आत्मसु वाऽनादृतां तस्याः भोतकाद्या इत्थीदोससंकिणो भवंति, इत्थी|दोसो णाम व्यभिचारिणी ॥ १५॥ स्याद्-एवंविधाः अपि दोषाः कस्यचिद् दृष्टा अभूवन भवन्ति वा ?, ओमित्युच्यते २६१. कुव्वंति संथवं ताहिं, पन्भट्ठा समाधिजोगेहिं। तम्हा समणा! तु जधाहि, आतहिओ सण्णिसेज्जाओ॥१६॥ २६१. कुव्वंति संथवं ताहि. वृत्तम् । संथवो णाम गमणा-ऽऽगमण-दाण-सम्प्रयोग-प्रेक्षणादिपरिचयः । ताभिरिति ताभिः स्त्रीभिः । पब्भट्ठा णाम णाण-दसण-चरित्तजोगेहिं । जतो एते दोसा तम्हा समणा! तु जधाहि, तस्मादिति १ समणा ण समेंति आतहितार सणि खं १ ख २ वृ० दी । समणा ण समेंति आयहिताय सण्णि' पु १ पु २ । समणा! उ जहाहि आअहिताओ सण्णि वृपा । समणा ण समिति आतहिओ सण्णि° चूपा० । समिति स्थाने समेंति इत्यपि चूपा०॥ ॥१३२॥ Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy