SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ तस्मात् कारणात् श्रमण ! इत्यामन्त्रणम् , अथवा श्रमणस्त्वम् , किं तवैवंविधैर्व्यापारैः ?, एते गाईस्थानामेव युज्यन्ते, तुर्विशेषणे, जहाहि। पठ्यते च-"तम्हा समणा ण समिन्ति आतहिओ" न इति प्रतिषेधे, समिति समन्तात् , न समप्रमित्यर्थः, अधवा ण समेन्ति ण समुपागच्छन्ति, आत्मने हितं आत्महितम् , आत्मनि वा हितं आत्महितम् , तासि पि अविरतियाणं तं हितं इह परलोगे य । सण्णिसेजा णाम गिहिसेज्जा संथव-संकथाओ य ॥ १६ ॥ __ स्यात्-प्रव्रज्यामुपेत्यापि एवं कुर्यात् ?, ओमित्युच्यते २६२. बहवे गिहाणि अवहङ, मिस्सीभावपण्हया । धुवमग्गमेव भासिंसु, वायावीरियं कुसीलाणं ॥१७॥ २६२. बहवे गिहाणि अवहट्ट. वृत्तम् । प्रभूताः अपहृत्यापहृत्य उत्सृज्येत्यर्थः । दव्वलिंगेण अच्छमाणा वि मिस्सीभावपण्हया, मिश्रीभावो नाम द्रव्यलिङ्गमिति, न तु भावः, अधवा पव्वजा गिहवासो वि, पण्हता णाम गौरिव प्रस्तुता, एवमेषां कर्मभयाद्वा मिश्रीभावः । प्रियतत्वे कतरः पक्षः ? विसय-सायासोक्खपडिबंधेणं भणंति लिंगच्छत्तणमेव वधाणं चिरपम्होमित्ता वि (2) कंखामोहणिजकम्मदोसेण कयाइ अधेसप्त मीआ]उअं बंधेज्जा इति । अण्णे पुण अट्टदुहट्टवसट्टा असमाधिगता त एवं पंडितत्तणेण धुवमग्गमेव भासिंसु, धुवमग्गो णाम संजमो विरागमग्गो वा, तं जधा-बहुमोहा वि णं पुवि विहरित्ता अह पच्छा संवुडे कालं करेज्जा आराधए भवति, तं तेसिं वायावीरियमेव केवलं ढकरिपुत्ताणं, न तु करणवीरियं । १°भावं पत्थुया वृ० । भावं पणता दी । भावं पणता एगे। धुव पु १। भावं पत्थुया एगे। धुव खं १ खं २ सूयगडं २३X पु२॥ २°मेव पवदंति खं १ पु १।°मेव पवयंती खं २ पु२॥ Jain Education international For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy