________________
पढमो
णिज्जुत्तिचुण्णिजुयं सूयगडंग
सुयक्खंधो
सुतं
॥१३३॥
उक्तं हि-"जो जत्थ होति भग्गो ओवासं०" [
] गाधा । वायावीरियं णाम जो भणति ण य करेति भिलङ्गशकुनवत् ॥ १७ ॥ अथवेदं वायावीरियं
२६३. सुद्धं रवति परिसाए, अध रहस्सम्मि दुक्कडं करेति ।
जाणंति य णं तंधावेता, माइल्ले महासढेऽयं ति ॥१८॥ २६३. सुद्धं रवति परिसाए. वृत्तम् । सुद्धमिति वेरग्गं, अथवा शुद्धमिति शुद्धमात्मानम् , ततः पूजा-सत्कारहेतोः परिषदि रौति भाषत इत्यर्थः । अध रहस्सम्मि दुक्कडं करेति त्ति, एवमुक्त्वा रहस्सम्मि दुक्कडं करेइ त्ति । दुक्कडं णाम पावं, अथवा दुक्खं तद् लिङ्गस्थैः क्रियत इति दुक्कडं । किञ्च-जाणंति य णं तधावेता, स हि जाणीते-न मां कश्चित् जानाति, अथ चैनं तथावेदा जाणंति । तथा वेदयन्तीति तथावेदाः, कामतन्त्रविद इत्यर्थः, ते हि कामयमानं आकार-विकारैर्जानन्ति । उक्तं हि
अकामिनां कामविपाण्डुराणि, तनूनि गात्राणि च कामुकानाम् । [
नख-दशनच्छेदनैर्वा सूच्यन्ते यथैतेऽकृत्यकारिणः । यथा अन्धो उच्चाराद्युत्सृजन दृश्यमानोऽपि परैर्मन्यते 'न मां कश्चित् पश्यति' एवमसावपि राग-द्वेषान्धो जानीते 'न मां कश्चित् पश्यति' ज्ञायते च परिव्रजन्नुनजलभृतवत् । अथवा यो
४ इत्थीपरिपणज्झयणं पढमुद्देसो
॥१३३॥
१ कुणति खं १ पु १ पु २॥ २ तहावेदा खं १ पु १ तहावेया खं २ पु २ । “तथाविदः" वृत्तौ ॥ ३मातिल्ले पु। मायिल्ले पु २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.