SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तिचुण्णिजुयं सूयगडंग सुयक्खंधो सुतं ॥१३३॥ उक्तं हि-"जो जत्थ होति भग्गो ओवासं०" [ ] गाधा । वायावीरियं णाम जो भणति ण य करेति भिलङ्गशकुनवत् ॥ १७ ॥ अथवेदं वायावीरियं २६३. सुद्धं रवति परिसाए, अध रहस्सम्मि दुक्कडं करेति । जाणंति य णं तंधावेता, माइल्ले महासढेऽयं ति ॥१८॥ २६३. सुद्धं रवति परिसाए. वृत्तम् । सुद्धमिति वेरग्गं, अथवा शुद्धमिति शुद्धमात्मानम् , ततः पूजा-सत्कारहेतोः परिषदि रौति भाषत इत्यर्थः । अध रहस्सम्मि दुक्कडं करेति त्ति, एवमुक्त्वा रहस्सम्मि दुक्कडं करेइ त्ति । दुक्कडं णाम पावं, अथवा दुक्खं तद् लिङ्गस्थैः क्रियत इति दुक्कडं । किञ्च-जाणंति य णं तधावेता, स हि जाणीते-न मां कश्चित् जानाति, अथ चैनं तथावेदा जाणंति । तथा वेदयन्तीति तथावेदाः, कामतन्त्रविद इत्यर्थः, ते हि कामयमानं आकार-विकारैर्जानन्ति । उक्तं हि अकामिनां कामविपाण्डुराणि, तनूनि गात्राणि च कामुकानाम् । [ नख-दशनच्छेदनैर्वा सूच्यन्ते यथैतेऽकृत्यकारिणः । यथा अन्धो उच्चाराद्युत्सृजन दृश्यमानोऽपि परैर्मन्यते 'न मां कश्चित् पश्यति' एवमसावपि राग-द्वेषान्धो जानीते 'न मां कश्चित् पश्यति' ज्ञायते च परिव्रजन्नुनजलभृतवत् । अथवा यो ४ इत्थीपरिपणज्झयणं पढमुद्देसो ॥१३३॥ १ कुणति खं १ पु १ पु २॥ २ तहावेदा खं १ पु १ तहावेया खं २ पु २ । “तथाविदः" वृत्तौ ॥ ३मातिल्ले पु। मायिल्ले पु २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy