SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ यथावस्थितो भावतः तं तथावेदाः प्रत्यक्षज्ञानिनः, ते हि आवीकम्मं रहोकम्मं सव्वं जाणंति । ये पुनस्ते तद्विद्यास्ते ब्रुवते-अहो! इमो माइल्लो महासढो जो णाम इच्छति अम्हे वि पत्तियावेतुं । ण वि लोणं लोणिज्जति ण य तोप्पिजइ घयं व तेल्लं वा । किह सका बचेतुं अत्ता अणुहूयकल्लाणो ? ॥१॥ [ ]॥ १८॥ २६४. सयदुक्कडं अवदते, आउट्ठो वि पकत्थति बाले। वेदाणुवीयी मा कासि, चोइज्जंतो गिलाति से भुजो ॥१९॥ २६४. सयदुक्कडं अवदते. वृत्तम् । एवं तावदसौ स्वयं दुक्कडकारिणं आत्मानं न वदति-यथाऽहं दुक्कडकारीति । जो वि य गूढायारं प्रवचनवात्सल्यात् तद्धितमिच्छन् वा चोदयति तत्थ वि णिण्हवति । आक्रुष्टो नाम चोदितः आघ्रातः अभिशप्तो वा “कत्थ श्लाघायाम्” भृशं कथयति श्लाघत्यात्मानमित्यर्थः, अहं नाम अमुगकुलप्पसूतो अमुगो वा होतओ एवं करेस्सामि ?, येन मया कनकलता इव वातेरिता मदनवशविकम्पमाना भार्या परित्यक्ता सोऽहं पुनरेवं करिष्यामि ? । यदि सम्भाव्यपापोऽहमपापेनापि किं मया ? । निर्विषस्यापि सर्पस्य भृशमुद्विजते जनः ॥ १॥ १°डं च अवयंति आइट्ठो वि खं १ । डं च अवयंते आइटे वा पु १ । °डं च न वदंते आयट्ठो वि खं २ । डं च न वयइ आइट्टे वि पु २॥ Jain Educa N ational For Private Personal Use Only Aw.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy