SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं अथापि ब्रूयाद्वा-को ब्रवीति यथाऽहमेवङ्कारी ? इति, स भावेन च ह्येवकारी। उक्तं हि-"खेनानुमानेन परं मनुष्याः०" राउले व णं कट्टावेमि । वेदाणुवीयी मा कासि, वेदः प्रवेदः तस्य अनुवीचिः अनुलोमगमनं मैथुनगमनमित्यर्थः, तस्यानुलोमं मा कार्षीः, प्रतिलोमं कुरु । एवं चोदितो माणुक्कडताए सम्मचिट्ठो विव [गिलाति] किलामिजति, "ग्लै हर्षक्षये" दैन्यमायातीत्यर्थः, किमेष मामेवं चोदयति ? इत्यर्थः ॥ १९॥ २६५. उसिता वि इत्थिपोसेहिं, पुरिसा इत्थिवेदखेदेण्णा । पण्णासमण्णिता एंगे, णारीण वसं उवणमंति ॥२०॥ २६५. उसिता वि इत्थिपोसेहिं० वृत्तम् । उसिता नाम वसिता। पोषयन्तीति पोषाः भगं स्त्रियो वा । पुष्णन्तीति पोषकाः भुक्तभोगिनः । इत्थिवेदो हि फुफुमअग्गिसमाणो अवितृप्तः । नाग्निस्तृप्यति काष्ठानां नापगाना महोदधिः । नान्तकृत् सर्वभूतानां न पुंसां वामलोचनाः ॥१॥ ४ इत्थीपरिपणज्झयणं पढमुद्देसो ॥१३४॥ ॥१३४॥ स्त्रियो वा येन वेद्यन्ते स स्त्रीवेदो भवति । वैशिकतत्रेऽप्युक्तम्___एता हसन्ति च रुदन्ति च अर्थहेतोः, विश्वासयन्ति च नरं न च विश्वसन्ति । [तस्मान्नरेण कुल-शीलसमन्वितेन, नार्यः श्मशानघटिका इष वर्जनीयाः ॥१॥ १ उसियावेइ इ खं २॥ २ पोसेसु पु ख १ ख २ पु १ पु २ वृ० दी०॥ ३ खेतण्णा खं २ पु १ पु २ वृ० दी० ॥ ५ उवकसंति खं १ खं २ पु १ पु २ वृ० दी०॥ खं १ पु १॥ ४ वेगे खं १ Jain Educat i onal For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy