________________
पढमो सुयक्खंधो
णिज्जुत्तिचुण्णिजयं सूयगडंग
सुत्तं
अथापि ब्रूयाद्वा-को ब्रवीति यथाऽहमेवङ्कारी ? इति, स भावेन च ह्येवकारी। उक्तं हि-"खेनानुमानेन परं मनुष्याः०" राउले व णं कट्टावेमि । वेदाणुवीयी मा कासि, वेदः प्रवेदः तस्य अनुवीचिः अनुलोमगमनं मैथुनगमनमित्यर्थः, तस्यानुलोमं मा कार्षीः, प्रतिलोमं कुरु । एवं चोदितो माणुक्कडताए सम्मचिट्ठो विव [गिलाति] किलामिजति, "ग्लै हर्षक्षये" दैन्यमायातीत्यर्थः, किमेष मामेवं चोदयति ? इत्यर्थः ॥ १९॥
२६५. उसिता वि इत्थिपोसेहिं, पुरिसा इत्थिवेदखेदेण्णा ।
पण्णासमण्णिता एंगे, णारीण वसं उवणमंति ॥२०॥ २६५. उसिता वि इत्थिपोसेहिं० वृत्तम् । उसिता नाम वसिता। पोषयन्तीति पोषाः भगं स्त्रियो वा । पुष्णन्तीति पोषकाः भुक्तभोगिनः । इत्थिवेदो हि फुफुमअग्गिसमाणो अवितृप्तः ।
नाग्निस्तृप्यति काष्ठानां नापगाना महोदधिः । नान्तकृत् सर्वभूतानां न पुंसां वामलोचनाः ॥१॥
४ इत्थीपरिपणज्झयणं पढमुद्देसो
॥१३४॥
॥१३४॥
स्त्रियो वा येन वेद्यन्ते स स्त्रीवेदो भवति । वैशिकतत्रेऽप्युक्तम्___एता हसन्ति च रुदन्ति च अर्थहेतोः, विश्वासयन्ति च नरं न च विश्वसन्ति ।
[तस्मान्नरेण कुल-शीलसमन्वितेन, नार्यः श्मशानघटिका इष वर्जनीयाः ॥१॥ १ उसियावेइ इ खं २॥ २ पोसेसु पु ख १ ख २ पु १ पु २ वृ० दी०॥ ३ खेतण्णा खं २ पु १ पु २ वृ० दी० ॥ ५ उवकसंति खं १ खं २ पु १ पु २ वृ० दी०॥
खं १ पु १॥
४ वेगे खं १
Jain Educat
i onal
For Private & Personal Use Only
www.jainelibrary.org.