________________
समुद्रवीचीव चलस्वभावाः, सन्ध्याभ्ररेखेव मुहूर्तरागाः।]
स्त्रियः कृतार्थाः पुरुषं निरर्थकं, निष्पीडितालक्तकवत् त्यजन्ति ॥ २॥[ तथाअण्णं भणंति पुरतो अण्णं पासे णिवजमाणीओ । अण्णं च तासि हिअए जं च खमे तं करेंति महिलाओ ॥१॥
प्रज्ञया समन्विताः लोक-लोकोत्तरशास्त्रविदः उत्पत्त्यादिबुद्धियुक्ताः एके न सर्वे णारीण वसं उवणमंति । दृष्टान्तो वैशिकपाठकः
एगो किल जुआणो वेसियअहिज्जणणिमित्तं गिहातो णिम्गतो। पाडलिपुत्तं गच्छंतो अन्तरा एगम्मि गामे एगाए इत्थीए भण्णति-सुकुमालसरीरो तुमं कत्थ वच्चसि ? । तेण भण्णति-वेसियसत्थसिक्खगो वच्चामि । ताए भण्णइ-अधिज्जितुं [मम] मज्झेण एज्जाधि । सो तं अधिज्जितुं तीए समीक्मागतो। सा य संभमेण उट्ठिता, तत्प्रयोजनार्थीनि चाकाराणि दर्शयति, अब्भंगुव्वलण-हाणाणि उव्वरगे कातुं जहिट्ठपाण-भोयणं मुंजावेन्ती ते आगारे करेति । तेण 'म इच्छति' त्ति काउं हत्थे गहिता । तीए धाहाकतो । जणो पुच्छितो गताउलो । गलंतिओ उदगं तस्सुवरि पक्खिविऊण भणति-एसऽग्गगले लग्गएणं मणं ण मतो। पच्छा जणे गते भणति-किं ते अधीतं ? को इत्थीणं भावं जाणितुं समत्थो ?-त्ति विसज्जितो गतो ॥ २० ॥
१ मणस्स ण गतो वा. मो० ॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org.