________________
पढमो
णिज्जुत्तिचुण्णिजयं सूयगडंगसुत्तं
सुयक्खंधो
४ इत्थीपरिण्णझयणं पढमुद्देसो
॥१३५॥
XXXXXXXXXXXXX
२६६. अदु हस्थ-पादच्छेज्जाई, अदुवा वद्धमंसं उकते।
अदु तेयसाभितवणाई, तैच्छेतुं खारसिंचणाई च ॥ २१॥ २६६. अदु हत्थ-पादच्छेजाई० वृत्तम् । अथ इति आनन्तर्ये । परदारप्रसक्ता हि नरा नार्यश्चापि हस्त-[पाद]च्छेदम् । अदुवा बद्धमंसं ति पृष्ठीवाणि उत्कृत्यन्ते, मांसानि चोत्कृत्य काकिणीमांसानि खाविज्जति । अदु तेयसाभितवणाई, तेयसाभितवणं ति तेजः-अग्निः तेनाभितप्यन्ते । तच्छेतुं वासीए सत्थएण वा खारेण ओसिच्चंति कलकलेण वा ॥ २१ ॥
२६७. अदु कैण्णच्छेज्जं णासं वा, कंठकिजणं तितिक्खंति ।।
इति एत्थ पावसंतत्ता, ण य बेंति पुणो ण करिस्सामो ॥ २२॥ २६७. अदु कण्णच्छेजं० वृत्तम् । कण्णा छिज्जंति, णासाउ छिजंति, कंठे किजंति त्ति गलच्छेदः, तितिक्खंति पुरुषा वा ता वा स्त्रियः सहन्त इत्यर्थः । एवं विलंबिजंता वि इति एत्थ पावसंतत्ता अस्मिन् पापे संतप्ताः, पापं मैथुनं परदारं वा । ण य ३ति पुणो ण करिस्सामो, का तर्हि भावना ? अपि मरणमभ्युपगच्छन्ति, न च ततः पापाद् विनिवर्तन्ते ।
- अपरः कल्पः-यदाऽसौ स्त्री केनचिदुक्ता भवति 'त्वमेवं अकार्षीः' इति । पश्चादसौ ब्रवीति-"अदु हत्थ-पादच्छेजाई" [वृत्तं २६६ ] इमेते पादे छिंदाहि, जीवितस्यापि, मा च मेतं वयणं ब्रूहि, पट्ठीवज्झाणि व मे उक्ताहि, कागणिमंसाणि व
१ अवि हत्थ-पादच्छेदाए, अदु वा बद्धमंस उ° खं १ खं २ पु १ पु २ दृ० दी० ॥ २ अवि ते° खं १ ख २ पु.१ पु २॥ ३ तच्छिय खा खं १ ख २ पु १ पु२॥ ४ अह पु१॥ ५कण्णणासियाछेज, कंठच्छेदणं खं १ खं २ पु १ पु २ पृ० दी। २ णासिया स्थाने णास इति वर्तते ॥ ६ काहिं(ह) ति खं १ खं २ पु१पु२ चूपा० ।।
X
॥१३५॥
Jain Educatio
n
al
For Private & Personal Use Only
wjainelibrary.org