SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ XXXCX मे खावेहि, मा या मे असम्भावं भणाहि, "अदु तेयसाऽभितवणाई " [वृत्तं २६६ ] कडग्गिणा व मे डहाहि, उम्मुएण वा मेमेहि, कुंभिपाएण मे पयाहि तच्छेऊण वा मे गाताई खारेण सिंचाहि, कण्णं णासं कंठं वा मे छिंदाहि, मा एतं बितियं भणाहि, एत्तो वि मे विभंगणाओ वेदणातो वा खलियतरं अब्भाइक्खणं । तृतीयो विकल्पः - अभिशप्ता वाऽसौ ब्रूयात् हस्तौ वा मे पादौ वा मे छिंदाहि, पृष्ठीवद्भाणि वा मे उत्कृत्य काकणिमांसाणि वा मे खावय वा अदु तेयसाऽभितवणाई तेयसा वा मां तृणैरावेष्टय अभितावय, शस्त्रेणान्यतरेण वा मे गात्राणि तक्षित्वा खारेण सिन, अदु कण्णच्छेज्जं कर्णौष्ठौ वा नासां वा छिन्द, कंठं वा छिन्द । इति एत्थ पावसंतत्ता, पापं तदेव परदारगमनं तत्राऽऽसक्ताः । स्त्रियः ण य बेंति पुणो न काहं ति, अतीव हि ममासौ मनोऽनुकूलः, तस्य वाऽहं नाहं तेण विना क्षणमात्रमपि जीवितुमुत्सहे, तं पुण में वसयसि, जं जाणसि तं करेहि ॥ २२ ॥ एवमेव पुरुषा अपि कामसंतप्ताः निवार्यमाणा ब्रुवते २६८. सुतमेवमेतमेगेसिं, इत्थीवेदे वि हु सुक्खायं । एवं पिता वदिताणं, अंध पुण कम्मुणा अवकरेंति ॥ २३ ॥ २६८. सुतमेवमेतमेगेसिं० वृत्तम् । श्रूयते स्म श्रुतम् । श्रुतमिति विज्ञानं लोकश्रुतिध्वपि तत् श्रूयते, यथा- स्त्रिय२ इत्थवेदम्मिय सु पु १ ॥ ३ अदुवा कखं १ खं २ ५ २ वृ० १ सुतमेतमेवमे खं १ नं २ पु १ पु २ वृ० दी० ॥ दी० । अहवा क पु १ ॥ Jain Education rational For Private & Personal Use Only XOXOXOXOXOXOXOXOXOXOXO www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy