SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो णिन्जुत्तिचुण्णिजयं सूयगडंगसुत्तं ॥१३६॥ श्चलस्वभावा दुष्परिचया अदीर्घाप(प्रे)क्षिण्यो लहुसिकाः गर्विताः, एवं लोके आख्यायिकासु आख्यानकेषु च श्रूयते । इत्थिवेदो नाम वैशिकम् तत्राप्युपदिष्टम्-"दुर्विज्ञेयो हि भावः प्रमदानाम्" [ ] इति । दुर्गाचं हृदयं यथैव वदनं यद् दर्पणान्तर्गतं, भावः पर्वतमार्गदुर्गविषमः स्त्रीणां न विज्ञायते । चित्तं पुष्करपत्रतोयचपलं नैकत्र सन्तिष्ठते, नार्यो नाम विषारैरिव लता दोषैः समं वर्द्धिताः ॥ १॥ [ अपि चसुट्ट वि जितासु सुहृ वि पियासु सुट्ट वि य लद्धपसरासु । अडईसु य महिलासु य वीसंभो भे ण कायव्यो ॥१॥ हक्खुवउ अंगुलिं ता पुरिसो सव्वम्मि जीवलोअम्मि । कामेंतएण लोए जेण ण पत्तं तु वेमणसं ॥२॥ अह एताण पगतिया सव्वस्स करेंति वेमणस्साई । तस्स ण करेज मंतु जस्स अलं चेय कामतंतएण ॥ ३ ॥ ४ इत्थीपरिपणज्ज्ञयणं पढमुरेसो ॥ १३६॥ एवं पिता वदित्ताणं, यदा तु प्रस्थिता निवारिया भवति-मैवं कार्षीः, तदा 'न भूयः करिष्यामि' इति एवं पिता बदित्ताणं अध पुण कम्मणा अवकरेंति, अपकृतं नाम यद् यथोक्तं यथा प्रतिपन्नं वा न कुर्वन्ति ।। २३ ॥ तासां हि अयमेव स्वभावः Jain Education m itational For Private & Personal Use Only Omwww.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy