SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ मिन्जुचिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो ॥१२६॥ ४ इत्थीपरि ण्णज्झयणं पढमुदेसो जाणति ता उवायं च, उपायो नाम विविक्तविश्रम्भरसो हि कामः, स तु एको आत्मद्वितीयो वा, गच्छगतस्य किं XI करिष्यति ? । तस्यैवं देश-कालं छक्कं च जध लिस्संति ति येन प्रकारेण लिश्यन्ते सम्बध्यन्त इत्यर्थः । एके, न सर्वे, अन्ये हि स्त्रीजनालिङ्गिता अपि न ताभिः सम्बध्यन्ते, पवनबलसमीरिता वह्निज्वाला इव चैनां मन्यन्ते ॥ २॥ ते तूपाया इमे-यथा यथा ह्यग्निः सन्निकृष्टो भवति तथा तथा दहति इत्येवं मत्वा२४८. पासे भिसं णिसीयंति, अभिक्खणं पोसवत्थं परिहिति । कायं अधे वि दंसेंति, बाहुटु कक्खं परामुसे ॥३॥ २४८. पासे भिसं णिसीयंति० वृत्तम् । भृशं नाम अत्यर्थे प्रकर्षे, ऊरुणा ऊरूं अकमित्ता, दूरगता हि नातिस्नेहमुत्पादयन्ति विश्रम्भदा तेण अद्धासणे णिसीदंति सन्निकृष्टा वा । परिभुजमाना पुंसा पुष्यन्तेऽनेनेति पोषकम् , तन्निमित्तं वा कामिभिर्वस्त्रा-ऽन्न-पानादिभिः पुष्यत इति पोषकम् , पोसवत्थं णाम णिवसणं, तममीक्ष्णममीक्ष्णमायरबद्धमपि शिथिलीकृत्वा परिहिंति । णिविट्ठाउट्ठिताओ य आसन्नगताओ होइऊण कार्य अधे वि दंसेंति जंघा वा दुन्निविट्ठलक्खेण वा जधणेण हिता वा संती णिवेसयंती गुह्यमिति प्रकाश्य पुनर्वीलामंचेति । बाहुद्धट्ट उद्धटु नाम उन्मृज्य कक्षा परामृशति, एवमादीनि अन्यान्यपि भ्रूकटाक्षविक्षेपादीनाकारान् करोति ॥ ३ ॥ किञ्च ॥१२६॥ १ निसीतंति खं १ ख २॥ २ वत्थ खं १ खं २ पु १ पु २॥ ३ बाहुमुद्धढ खं १ पु २ । बाहु उद्धृ१ पु १॥ ४ कक्खमणुव्वजे खं १ खं २ पु १ पु २ वृ• दी०॥ ५ वीलामंचेति ब्रीडां प्राप्नोति इत्यर्थः ॥ Jain Educati la onal For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy