________________
OXXXXOXOXOXOXOXOXOX
स्त्री-पशुवर्जितम् , भावे तत्सङ्कल्पवर्जनता, विविक्तान्येषतीति विवित्तेसी मार्गयतीत्यर्थः, विविक्तानां-साधूनां मार्गमेषतीति विवित्तेसी । अथवा-कर्मविवित्तो मोक्खो तमेवमेषतीति "विवित्तमेसी" ॥ १॥
२४७. सुहुमेण तं परकम्म, छण्णपदेण इत्थीओ मंदा।
जाणंति ता उवायं च, जध लिस्संति भिक्खुणो एगे ॥२॥ २४७. सुहुमेण तं परक्कम्म० वृत्तम् । सुहुमेनेति निपुणेन, उपायेनेति वाक्यशेषः । परकम्म त्ति पराक्रम्य अभ्या| समेत्य, बन्दनपूर्वकेन सूक्ष्मेनोपायेन । छन्नपदेनेति अन्यापदेशेन
पुत्तकिडगा य णत्तुय-भातीकिडगा य पीतिकिडगा य । एते जोव्वणकिडगा पच्छन्नपती महिलियाणं ॥ १ ॥
अथवा छन्नपदेनेति छन्नतरैरभिधानैराकारैश्चैनं अभिसर्पति । तद्यथाकाले प्रसुप्तस्य जनार्दनस्य, मेघान्धकारासु च शर्वरीषु । मिथ्या न भाषामि विशालनेत्रे ! ते, प्रत्यया ये प्रथमाक्षरेषु ॥ १॥
१ उवाय पि ताउ जाणंति, जह वृ० दी । उवायं पि ताउ जाणिंसु जह खं १ ख २ पु १ पु २ वृपा० ।खं १ पु १ ताउ स्थाने तातो॥ २“पिय-पुत्त-भाइकिडगा णत्तू किडगा य सयणकिडगा य।" इतिरूपं पूर्वाध तत्तौ वर्त्तते ॥
Jain Education internas
For Private
Personal Use Only
wwww.jainelibrary.org